________________
श्रीमश ॥ १८ ॥
मौदादिभ्यः । ६ । ३ । २८२ | कट दिभ्यो वेदे लुप् । ६ । ३ । १८३ । तित्तिरिवरतन्तुखण्डकोखादीयण् । ६ । २ । १८४ ॥ छगलिनौ गोयेन् । ६ । ३ । १८५ || शौनकादिभ्यो णिन् । ६ । ३ । १८६ ॥ पुर कल्पे | ६ | ३ | १८७ ॥ काइपकौशिकाद्वेदवच । ६ । ३ । १८८ । शिलालिपाराशर्यान्नट भिक्षुसूत्रे । । ६ । ३ । १८९ ॥ कृशाशकर्मन्दादिन् । ६ । ३ । १९० ॥ उपज्ञाते । ६ । ३ । १९१ || कुने | ६ | ३ | १९२ || नाम्नि मक्षिकादिभ्यः ॥ ६ ॥ ३ । १९३ ॥ कुलालादेरक | ६ | ३ | १९४ ॥ सर्वचमण ईनेनी | ६ | ३ | १९५ || उरसो याणौ । ६ । ३ । १९६ ॥ छन्दस्यः । ६ । ३ । १९७ ॥ अमोऽधिकृत्य ग्रन्थे । ६ । ३ । १९८ । ज्योतिषम् । ६ । ३ । १९९ | शिशुक्रन्दादिभ्य ईयः । ६ । ३ । २०० । द्वंद्वात्यायः । ३ । ३ । २०१ ॥ अभिनिष्क्रामति द्वारे । ६ । ३ । २०२ || गच्छति पतेि । ६ । ३ । २०३ || भजति । ६ । ३ । २०४ || महाराजादिक । ६ । ३ । २०५ । अचित्ताददेशकालात् । ६ । ३ । २०६ ॥ वासुदेवार्जुनादकः | ६ | ३ | २०७ ॥ गोत्रक्षत्रियेभ्योऽकञ् माय । ६ । ३ । २०८ ॥ रूपात् द्रः सर्व राष्ट्रव | ६|३|२०९ || टस्तुल्यदिशि |६| ३ |२१० ॥ तसिः | ६/३/२११ ॥ यश्वोरमः | ६ | ३ | २१२ || सेर्निवासादस्य । ६ । ३ । २१३ | अभिजनात् । ६ । ३ । २१४ ॥ शांण्डकादेर्ण्यः । ६ । ३ । २१५ ॥ सन्ध्यादेरन् || ६ | ३ | २१६ ॥ सलातुरादीयण । ६ । ३ । २१७ || दीवसा एयण् । ६ । ३ । २१८ || गिरेरीयोऽखाजीने । ६ । ३ । २१९ । ।। ||६|४|१|| तेन जितजयई व्यत्खनत्सु । ६ । ४ । २ । संस्कृते । ६ । ४ । ३ । कुलत्थकोपान्त्यादण् ।
॥ इति षष्ठस्याध्यायस्य तृतीयः पादः || || इ
।
४ । ५ । लवणाद । ६
।
४
, । ६ । ४ । ४ ॥ सं नौद्विस्वरादिकः | ६ |
। ६ ॥ चूर्णमुद्र भ्यामिनणौ । ६ । ४ । ७ ॥ उपजनेभ्य उपसिक्ते । ६ । ४ । ८ । तरति । ६ |४| ९ | || पदारद् । ६ । ४ । १२ || पदिकः | ६ | ४ | १३ || श्वगणाद्दा | ६| ४ | १४ || वेतनादेजति
४
|| चरति | ६ | ४
|
११
। ६ । ४ । १५ ।। व्यस्ताच्च क्रयविक्रयादिकः । ६ । ४ । १६ ॥ वस्त्रात् । ६ । ४ । १७ ॥ आयुपादीयथ । ६ । ४ । १८ ॥ वातादीनञ् । ६ । ४ । १९ ॥ निर्वृत्तेऽक्षय्तादेः । ६ । ४ । २० || भावादिसः | ६ | ४ | २१ || याचितापमित्यात्कण् । ६ । ४ । २२ ॥ हरत्युङ्गादे: । ६ । ४ । २३ । भखादेरिकद् । ६ । ४|२४|| विवधत्रवधःद्वा | ६ | ४ | २५ || कुटिलिकाया अण् | ६ | ४ | २६ ॥ ओजःराहोऽम्भसो वर्तते । ६ । ४ । २७ ॥ तं मत्यनोलीमेपकुलात् । ६ । ४ । २८ ॥ परेर्मुखपार्श्वीत् । ६ । ४ । २९ ॥ रक्षदुञ्छतोः । ६ । ४ । ३० ॥ पक्षिमत्स्यमृगाद् नति । ६ । ४ । ३१ || परिपन्थात् तिष्ठति च । ६ । ४ । ३२ ॥ परिपथात् |६|४| ३३ || अवृद्धेति गर्ने । ६ । ४ । ३४ ॥ कुसीदादिट् । ६ । ४ । ३५ || देश कादशादिक । ६ । ४ । ३६ ॥ अर्धपदपदोत्तरपदललाममतिकण्ठात् । ६ । ४ । ३७॥ परदारादिभ्यो गच्छति । ६ । ४ । ३८ || प्रतिपादिक । ६ । ४ । ३९ ॥ मायो तरपदपदव्यानन्दाद् धावति । ६ । ४ । ४० ॥ पथाअनुपदात् । ६ । ४ । ४१ ॥ सुनातादिभ्यः पृच्छति । ६ । ४ । ४२ || प्रभूतादिभ्यो ब्रुति । ६ । ४ । ४३ || माशब्द इत्यादिभ्यः । ६ । ४ । ४४ ॥ शाब्दिक
।
६
|
१०
अष्टाध्यायी
1136 01