________________
|
|
च | ६ | ३ | १०३ ॥ अथ वामावास्यायाः । ६ । ३ । १०४ ॥ श्रविष्ठापाढालीगण च । ६ । ३ । १०५ ॥ फल्गुन्याष्ट: । ६ । ३ । १०३ || बहुलानुराधापुष्या| पुनर्वसुहस्तविशाखास्वातेर्लुप् । ६ । ३ । १०७|| चित्रा रेवती रोहिण्याः खियाम् । ६ । ३ । १०८ ॥ बहुलमन्येभ्यः । ६ । ३ । १०९ ॥ स्थानान्तगोशालखरशालातु । | ६ | ३ | ११० ॥ वत्सशालाद्वा । ६ । ३ । १११ || सोदर्यसमानोदर्यौ । ६ । ३ । ११२ || कालाद् देव ऋणे । ६ । ३ । ११३ ॥ कलाप्यवत्यवबुसोमाव्यासै| मसोः | ६ | ३ | ११४ ॥ ग्रीष्मावरसमादकञ् । ६ । ३ । ११५ ॥ सवत्सराग्रहायण्या इकण् च । ६ । ३ । ११६ ॥ साधुपुष्प्यत्पच्यमाने । ६ । ३ । ११७ ॥ उसे । ६ । ३ । ११८ || आश्वयुज्या अकञ् | ६ | ३ | ११९ ॥ ग्रीष्मवसन्तदा । ६ । ३ । १२० || व्याहरति मृगे । ६ । ३ । १२१ ॥ जयिनि च । ६ । ३ । | १२२ || भवे | ६ || ३ | २३ || दिगादिदेहांशाधः | ६ | ३ | १२४ || नाम्न्युदकात् | ६ | ३ | १२५ ॥ मध्यादिनण्णेया मोsन्तथ | ६ | ३ | १२६ ॥ जिह्वामूटाङ्गुलेश्वेयः | ६ | ३ | १२७ || वर्गान्तात् | ६ | ३ | १२८ || ईयौ चाशब्दे | ६ | ३ | १२९ ॥ दृतिकुशिकल शिवस्य हेरेय ण् | ६|३ | १३० ॥ आस्तेयम् | ३ | ३ | १३१ ॥ ग्रीवातोऽण् च । ६ । ३ । १३२ ॥ चतुर्मासान्नानि । ६ । ३ । १३३ ॥ यज्ञे यः | ६ | ३ | १३४ ॥ गम्भीरच जनवहिर्देवात् । ६ । ३ । १३५ ॥ परिमुखादेव्ययीभावात् । ६ । ३ | १३६ ॥ अन्तःपूर्वादिकम् । ६ । ३ । १३७ || पर्योमात् । ६ । ३ | १३८ ॥ उपाज्जानुनी विकर्णात्प्रायेण । ६ । ३ । १३९ ॥ रूढावन्तःपुरादिकः । ६ । ३ । १४० ॥ कर्णललाटात्कल् । ६ । ३ । १४१ ॥ तस्य व्याख्याने च ग्रन्थात् । ६ । ३ । १४२ ॥ प्रायो बहुस्वरादिकण् । ६ । ३ । | १४३ ॥ ऋद्विस्वरयागेभ्यः | ६ | ३ | १४४ ॥ ऋपेरव्याये । ६ । ३ । १४५ ॥ पुरोडाशपौरोडाशादिकेकटौ । ६ । ३ । १४६ || छन्दमो यः | ६ | ३५४७।। शिक्षादेथाण् । ६ । ३ । १४८ ।। तत आगते । ६ । ३ । १४९ || विद्यायोनिसंबन्धादकञ् । ६ । ३ । १५० ॥ पितुर्यो वा । ६ । ३ । १५१ ॥ ऋत इक । | ६ | ३ | १५२ | आयस्थानात् । ६ । ३ । १५३ ॥ शुण्डिका देर । ६३ । १५४ ॥ गोत्रादकवत् । ६ । ३ । १५५ ॥ नृहेतुभ्यो रूप्यमयटौ वा । ६ । ३ । १५६ | प्रभवति । ६ । ३ । १५७ ॥ वैदूर्यः । ६ । ३ । ५८ ॥ स्वदादेर्मयट् । ६ । ३ । १५९ ॥ तस्येदम् । ६ । ३ । १६० ॥ हलसीरादिक । ६ । ३३ १६१ ॥ समिध आधाने टेन्यण् । ६ । ३ । १६२ | विवाहे द्वंद्वादक | ६ | ३ | १६३ | अदेवासुरादिभ्यो वैरे । ६ । ३ । १६४ ॥ नटान्नृत्ते ञ्यः । ६ । ३ । १६५ ॥ छन्दोगक्थिकयाज्ञिकवचाच्च धर्मनामधे । ६ । ३ । १६६ || आथर्वणिकादणिकलुक् च । ६ । ३ । १६७ | चरणादकञ् । ६ । ३ । १६८ । गोत्राददण्डमा - णवशिष्ये || ६ | ३ | १६९ ।। रैवतिकादेरीयः । ६ । ३ । १७० ॥ कौपिञ्जलहा स्तिपदादण् । ६ । ३ । १७१ ॥ संघघोषालक्षणेऽञ्यनिनः । ६ । ३ । १७२ | शाकलादकव् च | ६ | ३ | १७२ ॥ गृहेऽनीनो रण धश्व । ६ । ३ । १७४ ॥ रयःत्मादेश्व वो | ६ | ३ | १७५ ॥ यः । ६ । ३ । १७६ ॥ पत्रपूर्वादन् । | ६ | ७ | १७७ ॥ वाहनात् । ६ । ३ । १७८ ॥ वाह्यपध्युपकरणे ॥। ६ । ३ । १७९ ॥ वस्तु रिश्वादि: । ६ । ३ । १८० । तेन प्रोक्ते । ६ । ३ । १८१ ॥