________________
८
२३६ ॥ वो वः || ८ | १ | २३७ ॥ विसिन्यां भः ॥ ८ । १ । २३८ ॥ कबन्धे स-यौ ॥ ८ । १ । २३९ ॥ कैटभे भो वः ॥ ८ । १ । २४० ॥ विषमे मो दो वा ॥। ८ । १ । २४१ ॥ मन्मथे वः ॥ ८ । १ । २४२ ॥ वाभिमन्यौ । ८ । १ । २४३ ॥ भ्रमरे सो वा ॥ ८ । १ । २४४ ॥ आदेर्यो जः ॥ ८ । १ । २४५ ॥ युष्मद्यर्थपरे तः || ८ | १ | २४६ ॥ यष्टयां लः || ८ | १ | २४७ ॥ वोत्तरीयानीय तीय-कृधे ज्जः ॥ ८ । १ । २४८ ॥ छायायां होऽकान्तौ वा ॥ ८ । १ । २४९ || डाह वौ कतिपये ।। ८ । १ । २५० ॥ किरि-मेरे रो डः ॥ ८ । १ । २५१ ।। पर्याने डा वा ॥ ८ । १ । २५२ || करवीरे णः ।। ८ । १ । २५३ ।। हरिद्रादौ लः || ८ | १ | २५४ ॥ स्थूले लो रः || ८ | १ | २५५ || लाहललाङ्गल लाङ्गूले वादेर्णः || | १ | २५६ ॥ ललाटे च || ८ | १ । २५७ ॥ शवरे वो मः ॥ ८ । १ । २५८ ॥ स्त्रप्न- नीव्योर्वा ॥ ८ । १ । २५९ ॥ श षोः सः || ८ | १ | २६० ॥ स्नुषायां ण्हो न वा ॥ ८ । १ । २६१ ॥ दश-पापाणे हः ॥ ८ ॥ १ | २६२ || दिवसे सः || ८ | १ | २६३ || हो घोऽनुस्वारात् || ८ | १ | २६४ ॥ षट् शमी - शाव सुधा सप्तपर्णेयादेछः ॥ ८ । १ । २६५ ॥ शिरायां वा ॥ ८ । १ । २६६ ॥ लुग्-भाजन- दनुज- राजकुले जः सस्वरस्य न वा ॥ ८ । १ । २६७ ॥ व्याकरण- प्राकारागते कगोः ॥ ८ । १ । २६८ || किसलय- कालायस-हृदये यः ॥ ८ । १ । २६९ ॥ दुर्गादेव्युदुम्बर- पादपतन - पादपीठेऽन्तर्दः || ८ | १ | २७० ॥ यावत्तावज्जीवितावर्त्तमानावट प्राचारक-देवकुलैवमेत्रे वः ॥ ८ । १ । २७१ ॥ इत्याचार्य श्री हेमचन्द्रविरचिते सिद्ध हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासने अष्टमस्याध्यायस्य प्रथमः पादः 11 || अहम् || संयुक्तस्य || ८ | २ | १ ॥ शक्त मुक्त दृष्ट रुग्ण मृदुत्वे को वा || ८ | २ | २ || क्षः खः कचित्तु छ झौ ॥ ८ । २ । ३ ॥ ष्क- स्कयो - नीनि ॥ ८ । २४ ॥ शुष्क कन्दे वा ॥ ८ । २ । ५ ॥ क्ष्वेटकादौ || ८ | २ | ६ || स्थाणावहरे || ८ | २ | ७ || स्तम्भे स्वो वा ॥ ८ । २ । ८ ॥ थ ठावस्पन्दे ॥ ८ । | २३९ ॥ रक्ते गोवा ॥ ८ । २ । १० ॥ शुल्के ङ्गो वा ॥ ८ । २ । ११ ॥ कृति चत्वरे चः ॥ ८ ॥ २ । १२ ।। त्योऽचैत्ये ॥ ८ । २ । १३ ॥ प्रत्यूषे पश्च हो वा ॥ ८ । २ । १४ ॥ त्व-ध्य-द्व-व्वां च छ ज झाः क्वचित् ॥ ८ । २ । १५ ॥ वृश्चिके चुर्वा | ८ | २ | १६ || छोक्ष्यादौ || ८ | २ | १७ ॥ क्षमायां कौ ॥ ८ ॥ २ | १८ || ऋक्षेवा || ८ | २ | १९ ॥ क्षण उत्सवे || ८ | २ | २० || इस्वात् थ्य व त्स प्सामनिश्चले ॥ ८ । २ । २१ ॥ सामथ्यत्युकोत्सवे वा ॥ ८ । २ । २२ || स्पृहायाम् || ८ | २ | २३ || धन्य यो नः || ८ | २ | २४ || अभिमन्यौ ज-जौ वा ॥ ८ । २ । २५ || साध्वमन्ध्यां झः ॥ ८ । २ । २६ ॥ १ वजे वा || ८ | २ | २७ ॥ इन्धौ झा || ८ | २ | २८ ॥ वृत्त प्रवृत्त मृत्तिका - पत्तन कढर्थिते टः ॥ ८ । २ । २९ ॥ र्त्तस्याधूर्त्तादौ ॥ ८ । २ । ३० ॥ वृतेः | || ८ | २ | ३१ || ठोऽस्थि विस्थुले || ८ | २ | ३२ ॥ स्त्यान चतुर्थार्थं वा ॥ ८ । २ । ३३ ॥ स्यानुष्ष्टादष्टे ॥ ८ । २ । ३४ ॥ गर्चे डः ॥ ८ । २ । ३५ ॥ सम्मर्द -वितर्द-विच्छ च्छर्दि - कपर्द - मर्दिते देस्य || ८ | २ | ३६ || गर्दभे वा || ८ | २ | ३७ ॥ कन्दारिका भिन्दिपाले ण्डः ॥ ८ । २ । ३८ ॥ स्तब्धे उ-दौ