________________
|| प्रियवशाद्वदः । ५ । १ । १०७ ॥ द्विपंतपरंतप । ५ । १ । १०८ || परिमाणार्थ मितनखात्पचः । ५ । १ । १०९ ॥ कूलाभ्रकरीपात्कपः । ५ । १ । ११० ॥
| सर्वात् सह । ५ । १ । १२१ ॥ भृजित पदमेश नाम्नि । ५ । १ । ११२ ॥ धारेर् च । ५ । १ । ११३ || पुरंदरभगंदरौ । ५ । १ । ११४ ॥ वाचंयमो व्रते । ५ । १ । ११५ ॥ मन्याणिन् । । ५ । १ । ११६ ॥ कर्तुः खश् । ५ । १ । ११७ ॥ एजेः । ५ । १ । ११८ ॥ शुनी स्तन मुजकूला स्यपुष्पाः | ५ | १| ११९॥ नाडीघटीखरीमुष्टिना सका वाताध्मथ । ५ । १ । १२० ॥ पाणिकरात् । ५ । १ । १२१ ॥ कूलादुनु जोद्वहः । ५ । १ । १२२ । वहाभ्रालिहः । ५ । १ । १२३ ॥ बहुविध्वस्ताः । ५ । १ । १२४ || लावातार्थात पाहाकः । ५ । १ । १२५ ॥ असूर्योग्राद् दृशः । ५ । १ । १२६ ॥ इरंमदः ॥ ५ । १ । १२७ ॥ नग्नपलितभियान्धस्यूलसुभगाढचतदन्ताच्व्यर्थेऽच्येर्भुवः खिष्णुखुकञ् । ५ । १ । १२८ ॥ कृगः खनदकरणे । ५ । १ । १२९ || भावे चाशिताद्भुत्रः खः । ५ । १ । १३० ॥ नाम्नो गमः खड्डौ च विहायसस्तु विहः । ५ । १ । १३१ ॥ मुगदुर्गमाधारे । ५ । १ । १३२ ॥ निर्गो देशे । ५ । १ । १३३ ॥ शमो नाम्न्यः । ५ । १ । १३४ ॥ पार्श्वीदिभ्यः शीङः । ५ । १ । १३५ ॥ ऊर्ध्वादिभ्यः कर्तुः । ५ । १ । १३६ || आधारात् । ५ । १ । १३७ || चरेष्टः | ५ | १ | १३८ ॥ भिक्षासेनादायात् । ५ । || १ | १३९ ॥ पुरोऽग्रतोऽग्रे सर्तेः । ५ । १ । १४० ॥ पूर्वात्कर्तुः । ५ । १ । १४१ || स्थापानात्रः कः । ५ । १. १४२ ॥ शोकापनुदतुन्दपरिमृजस्तम्बे (मकर्णेजपं प्रियालमहस्पिसूचके । ५ । १ । १४३ ॥ मूलविभुजादयः । ५ । १ । १४४ || दुहेः | ५ | १ | १४५ || भजो विण । ५ । १ । १४६ ॥ मन्वन्कुनिविच् कचित् । ५ । १ । १४७ ।। किप् । ५ । १ । १४८ ॥ स्पृशोऽनुदकात् । ५ । १ । १४९ ॥ अशेऽनन्नात् । ५ । १ । १५० ॥ क्रव्यात्क्रव्यादावामपादौ | ५ | १ । १५१ ॥ त्यदाद्यन्यसमानादुपमानाद्व्याप्ये दृशष्ट सकौ च । ५ । १ । १५२ ॥ कर्तुर्णिन् । ५ । १ । १५३ || अजातेः शीले । ५ । १ । १५४ ॥ साध । ५ । १ । १५५ । ब्रह्मणो वदः | ५ | १ | १५६ || व्रताभीक्ष्ये । ५ । १ । १५७ ॥ करणाद्यजो भूते । ५ । १ । १५८ ॥ निन्द्ये व्याप्यादिन् विक्रियः । ५ । | १ | १५९ || हो । ५ । १ । १६० ॥ ब्रह्मभ्रूणात् किप् । ५ । १ । १६२ ॥ कृगः सुपुण्यपापकर्मन्त्रपदात् । ५ । १ । १६२ || सोमात्सुगः । ५ । १ । 1 | १६३ || अः | ५ | १ | १६४ || कर्मण्यग्न्यर्थे | ५ | १ | १६५ || दृशः कनिप् । ५ । १ । १६६ ॥ सहराजभ्यां कृग्युधैः । ५ । १ । १६७ ॥ अनोर्जनेर्डः १५ । १ । १६८ ।। प्तम्याः । ५ । १ । १६९ ॥ अजातेः पञ्चम्याः । ५ । १ । १७० ॥ ॥ कचित् । ५ । १ । १०१ ॥ सुगजो वनिप् । ५ । १ । १७२ ॥ नृ
। ५ । १ । १७३ ॥ क्तक्तवतू । ५ । १ । १७४ ॥ इति पञ्चमाध्यायस्य प्रथमः पादः ॥ ॥ श्रुतदवभ्यः परोक्षा वा | ५|२| १ ॥ तत्र कसुकानौ तद्वत् । ५ । २ । २ ।। वैश्विद्गाश्वदजू वानम् । ५ । २ । ३ ॥ अवनी । ५ । २ । ४ ॥ विशेषाविवक्षाव्यामिश्र । ६ । २।५ ॥ रात्रौ सोऽन्त्यामा स्वत । ||५|२| ६ || अनद्यतने ह्यस्तनी । ५ । २ । ७ ॥ ख्याते दृश्ये | ५ | २ | ८ || अयदि स्मृत्यर्थे भविष्यन्ती । ५ । २ । ९ ॥ वाढाङ्क्षायाम् । ५ । २ । १० ॥