________________
अदादय उभयपदिनः ।
नहाहोर्धौ ॥ ६५ ॥
नहेर्ब्रस्थानाहश्च धातोर्होघुटि प्रत्यये पदान्ते च यथासङ्ख्यं धतौ स्याताम् । आत्थ आहथुः १ । ब्रूयात् २ । ब्रवीतु, अकित्त्वात् ब्रवाणि ३ । अत्रवीत् अब्रवम् ४ । अस्तिब्रुवोरिति वचादेशे, श्वयत्यसुवच इति वोचादेशे च अवोचत् ५ । उवाच ६ । ब्रूते बूत १। ब्रुव २ । तव जर । अभूत है। अवोचत ५ । ऊँचे ६ । वक्षीष्ट ७ । वक्ता ८ । वक्ष्यते ९ । अवक्ष्यत १० । द्विषक अप्रीतौ । द्वेष्टि १ । द्विष्यात् २ | द्वेष्टु द्विष्टात् द्विड्डि द्वेपाणि ३ | अद्वेट् । वा द्विषात इति पुसि, अद्विषुःअद्विषन् ४ । हशिटो नाम्युपान्त्यादिति सगागमे, अद्विक्षत् ५ । दिद्वेष ६ । द्विष्यात् ७ । द्वेष्टा ८ द्वेक्ष्यति ९ । अद्वेक्ष्यत् १० । द्विष्टे १ । द्विषीत २ । द्विष्टाम् द्वे ३ । अनि ४ । अद्विक्षत ५ ॥ अद्वि दिद्विषे ६ । द्विक्षीष्ट ७ । द्वेष्टा ८ | द्वेक्ष्यते ९ । अद्वेक्ष्यत १० । दुहींकू क्षरणे । भ्वादेर्दादेरिति etad, अश्चतुर्थादिति तस्य धत्वे, दोग्धि । ग
२१५
दबादेरिति दस्य धत्वे, धोक्षि । थस्य धत्वे, दुग्धः दुग्ध । दोह्नि दुह्वः दुह्मः १ । दुह्यात् २ । दोग्धु । हेर्धित्वे, दुग्ध दोहानि ३ । अधोक अधोग ४ | अधुक्षत् ५ । दुदोह ६ । दुह्यात् ७ । दोग्धा ८ । धोक्ष्यति ९ । अधोक्ष्यत १० । दुग्धे १ । दुहीत
व्यां. १९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org