Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 260
________________ २५२ हैमलघुप्रक्रियाव्याकरणे णौ लोऽन्तः स्यात् । पालयति (धूगूपीगोर्न) धूनयति । प्रीणयति। वो विधूनने जः ॥ २२॥ ___वा इत्यस्य विधूननेऽर्थे जोऽन्तः स्यात् । पक्षे णोपवाजयति। पाशाछासावेव्याहो या ॥ २३ ॥ एषां सप्तानां णौ योऽन्तः स्यात् । पाययति । .पिबः पीप्य् ॥ २४॥ ण्यन्तस्य पिबते. परे पीप्य् स्यान्न च द्विः। अपीप्यत्। शाययति। अवच्छाययति । अवसाययति। वाययति । व्याययति । हाययति । णौ ङसनि ॥ २५॥ हेगा सस्वरान्तस्थाङ्परे सम्परे च णौ विषये वृत् स्यात् । भ्राजभासेत्यादिना वोपान्त्यस्य हस्खे । अजूहवत्-अजुहावत् । (श्वेवळ वृत् *) अशुशवत्-अशिश्वयत् । (स्फायः स्फाव् णौ *) स्फावयति । शदिरगतौ शात् । पुष्पाणि शातयति । गतौ तु गाः शादयति। ञ्णिति घात् ॥ २६ ॥ हन्तेणिति घातू स्यात् । घातयति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320