Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
कृदन्तप्रक्रिया |
२९१
स्वरान्तादुपसर्गात्रस्य धावर्जस्य दासंज्ञकस्य तादौ किति त् नित्यं स्यात् । प्रत्तः । दत् ॥ ९६ ॥ अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः । दोसोमास्थ इः ॥ ९७ ॥
एषां तादौ किति इः स्यात् । निर्दितः २ । सितः २ । मितः २ । स्थितः २ । छाशोर्वा ॥ ९८ ॥
छा शा इत्येतयोस्तादौ किति प्रत्यये इः स्यात् । अवच्छितः अवच्छातः । निशितः निशातः ।
धागः ॥ ९९ ॥
तादौ किति हिः स्यात् । विहितः २ । पिहितः २ । वाऽवाप्योस्तनिकी भाग होर्वपी ॥ १०० ॥
अवस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य धाग्नहोः परयोर्यथासङ्ख्यं वपी इत्यादेशौ वा स्याताम् । अवतंसः वतंसः । अवक्रयः वक्रयः । अपिधानं पिधानम् । अपिनद्धं पिनद्धम् । यपि चाsदो जग्धः ॥ १०१ ॥
6
तादौ किति यपि चादो जग्ध् स्यात् । जग्धः । यजादिवचेरिति वृति, इष्टं उष्टं ऊढं उक्तं उषितं आहूतः ऊतः सुप्तः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320