Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
कृदन्तप्रक्रिया। ३०० जीवग्राहं गृह्णाति इत्यादयोऽपि यथायोगं णम्प्रत्ययान्ता ज्ञेयाः।
इति क्त्वादिप्रत्ययाधिकारः। अथ भावकर्मणोः पञ्च कृत्यप्रत्ययाः। ऋवर्णव्यञ्जनाद् ध्यण ॥ १८ ॥ वर्णान्ताव्यजनान्ताच धातोय॑ण स्यात् । कार्यम् ।
वचोऽशब्दनानि ॥ १९०॥ अशब्दसंज्ञायां वचेय॑णि को न स्यात् । वाच्यम् । शब्दसंज्ञायां तु वाक्यम् ।
निप्रायुजः शक्ये ॥ १९१ ॥ आभ्यां युजः शक्ये गम्ये घ्यणि गो न स्यात् । नियोज्यः प्रयोज्यः। शक्य इति किम् । नियोग्यः ।
भुजो भक्ष्ये ॥ १९२ ॥ - भक्ष्येऽर्थे भुजो घ्यणि गो न स्यात् । भोज्यं पयः। अभक्ष्ये तु भोग्या भूः।
त्यज्यजप्रवचः॥ १९३ ॥ एषां ध्यणिं कगौ न स्याताम् । त्याज्यं याज्यं प्रवाच्यः । ... .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 313 314 315 316 317 318 319 320