Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 317
________________ कृदन्तप्रक्रिया। ३०९ शकौ गम्यायामेतौ निपात्यो । क्षय्यो व्याधिः। जय्यः शत्रुः । (क्रय्यः क्रयार्थे* ) क्रयाय प्रसारितः क्रय्योऽर्थः। नानो वदः क्यप् च ॥ २०१॥ अनुपसान्नानः. पराद्धदेः क्यप्यौ स्याताम् । ब्रहोछम् ब्रावधान हत्याभूयं भावे ॥ २०२ ॥ अनुपसर्गानाम्नः परावेतौ भावे क्यबन्तौ निपात्यौ । ब्रह्महत्या देवभूयंगतः। अग्निचित्याखेयमृषोये ॥ २०३ ॥ एते निपात्याः। कुप्वभियोध्ययसिध्यसियाम्ययु--- - ग्याज्यसूर्य नाम्नि । २०४॥ एते क्यबन्ता संज्ञायां निपात्याः। दृगस्तुजुषेति शासः ॥ २०५॥ एभ्यः क्यप् । आवृत्यः आइत्यः स्तुत्यः जुष्यः। एतीति इणिकोर्ग्रहणम् । इत्यः अधीत्यः शासः शिष्यः । आशासेस्तु आशास्यम् । Jain Education International For Personal & Private Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320