Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 316
________________ हैम लघु प्रक्रियान्याकरणे उवर्णादावश्यके ॥ १९४ ॥ अवश्यंभावे द्योत्ये वर्णान्ताद्धातोर्येण स्यात् । ३०८ कृत्येऽवश्यमो लुक् ॥ १९५ ॥ कृत्यान्ते उत्तरपदेऽवश्यमो लुक् स्यात् । अवश्यलाच्यम् ( ध्यणावश्यके चनोः कगौ न स्याताम् । अवश्ययाच्यं अवश्थरत्य तव्यानीयौ ॥ ९९६ ॥ धातोरेतौ स्तः । कर्तव्यः करणीयः कटः । य एच्चातः ॥ १९७ ॥ स्वरान्ताद्धातोर्यः स्यात् आत एव । चेयं देयम् । सक्तिकिचकियतिशसिसहियजिभजिपवर्गात् ॥ १९८ ॥ एभ्योऽष्टाभ्य: पवर्गान्ताच्च यः स्यात् 1 शक्यं गम्यम् । यममदग्रदोऽनुपसर्गात् ॥ १९९ ॥ एभ्योऽनुपसर्गेभ्यो यः स्यात् । यम्यं मद्यं गद्यम् । क्षय्यजय्यौ शक्तौ ॥ २०० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320