Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
हैम लघु प्रक्रियान्याकरणे
उवर्णादावश्यके ॥ १९४ ॥
अवश्यंभावे द्योत्ये वर्णान्ताद्धातोर्येण स्यात् ।
३०८
कृत्येऽवश्यमो लुक् ॥ १९५ ॥
कृत्यान्ते उत्तरपदेऽवश्यमो लुक् स्यात् । अवश्यलाच्यम् ( ध्यणावश्यके चनोः कगौ न स्याताम् । अवश्ययाच्यं अवश्थरत्य
तव्यानीयौ ॥ ९९६ ॥
धातोरेतौ स्तः । कर्तव्यः करणीयः कटः ।
य एच्चातः ॥ १९७ ॥
स्वरान्ताद्धातोर्यः स्यात् आत एव । चेयं
देयम् ।
सक्तिकिचकियतिशसिसहियजिभजिपवर्गात् ॥ १९८ ॥
एभ्योऽष्टाभ्य: पवर्गान्ताच्च यः स्यात् 1 शक्यं
गम्यम् ।
यममदग्रदोऽनुपसर्गात् ॥ १९९ ॥
एभ्योऽनुपसर्गेभ्यो यः स्यात् । यम्यं मद्यं गद्यम् । क्षय्यजय्यौ शक्तौ ॥ २०० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 314 315 316 317 318 319 320