Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
.यडन्ताभ्यामाभ्यामनः स्यात् । दन्द्रमणः । चमणः।
यजिजपिदंशिवदादूकः ॥ १७ ॥
___पक्ष्णुः । परिमाणुः । क्षेष्णुः। (बसिगृधिधषिक्षिपः
*) त्रस्नुः । ननुः । धृष्णुः । क्षिमुः। ... सन्भिक्षाशंसेरुः ॥ ११४ ॥
सन्नन्ताद्भिक्षाशंसिभ्यां च उः स्यात् । लिप्सुः । भिक्षुः। आशंसुः । (शृवन्देरारुः* ) विशरारुः। . न्दारुः। (शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहे. रालुः*) शयालुः । आमन्ताल्वाय्येत्ययादेशे, पतयालुः । स्पृहयालुः।
डौ सासहिवावहिचावलिपापतिसविचविधिजज्ञिनेमि ॥ ११५ ॥ एते ड्यन्ता निपाताः । (शृकमगमहनवृषभूस्थ उकण*) (लषपतपदस्तथा*) शारुका कामुकः । अभिलाषुकः।
द्रमकमो यङः ॥ ११६ ॥ .यडन्ताभ्यामाभ्यामनः स्यात् । दन्द्रमणः । चङ्गमणः।
यजिजपिदंशिवदादूकः ॥ ११७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320