Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 307
________________ कृदन्तप्रक्रिया। २९९ यजिखपिरक्षियतिप्रच्छो नः ॥ १४४ ॥ एभ्यो भावाकोंर्नः स्यात् । यज्ञः । स्वमः । रक्ष्णः। यत्तः। प्रश्नः। उपसर्गादः किः ॥ १४५॥ सोपसर्गादासंज्ञात्किः स्यात् । आदिः। निधिः । ___ व्याप्यादाधारे ॥ १४६ ॥ व्याप्यपूर्वाहासंज्ञादाधारे किः स्यात् । जलधिः । अन्तर्षिः। स्त्रियां क्तिः॥१४७॥ भावाकोंः स्त्रियां तिः स्यात् । कृतिः । ऋल्वादेरिति नत्वे लूनिः । यपि चेति जग्धादेशे जग्धिः । सातिहेतियूतिजूतिज्ञप्तिकीर्ति ॥ १४८॥ एते भावाकोः स्त्रियां निपात्याः। (गापाधात्वोरीत्वं भावे *)। गीतिः पीतिः। स्थो वा*)। स्थितिः आस्था । आस्यटिव्रज्यजः क्यप् ॥ १४९॥ एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्या । अव्या । व्रज्या । इज्या। कृगः श च वा ॥ १५० ॥ कृगो भावाकोंः शः क्यम् च वा स्याताम् । क्रिया कृत्या कृतिः। - -FM Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320