Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 305
________________ कृदन्तप्रक्रिया। तुमश्च मनः कामे ॥ १३२॥ । तुमसमोर्मनसि कामे च परे म्लुप् स्यात् । भो. तुमना गन्तुकामः। क्त्वातुमम् भावे ॥ १३३॥ - एते धात्वर्थमात्रे स्युः। शकधृषज्ञारभलभसहाईलाघटास्तिस मार्थे च तुम् ॥ १३४ ॥ शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताद्धातोस्तुम् स्यात् । श. नोति पारयति वा भोक्तुम् । इच्छति पठितुम् । समर्थो ग्रहीतुम् । कालवेलासमये तुम्वावसरे ॥ १३५॥ एषु निषूपपदेष्ववसरे गम्ये धातोस्तुम्वा स्यात् । कालो भोक्तुम् । वेला भोक्तुंम् । समयो भोक्तुम् । पक्षे कालो भोजनस्य । पदरुजविशस्पृशो घनू ॥ १३६ ॥ एभ्यश्चतुभ्यो घञ्। पद्यतेऽपादि पेदे वा पादः । एवं रोगः, वेशः, स्पर्शः। .... भावाऽकोंः ॥ १३७॥ भावे कर्तृवर्जिते च कारके धातोर्घञ् स्यात् । पाकः । त्यागः । दायः। आयः। भावः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320