Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
३०४
हैमलघुप्रक्रिया व्याकरणे
, पृष्ट्वा । वौव्यञ्जनादेरिति वा कित्त्वे, द्युतित्वा बोतित्वा । जनशोन्युपान्त्ये तादिः क्त्वा ॥ १७५ ॥
जन्तान्नशेश्च न्युपान्त्ये सति तदा कि द्वद्वा स्यात् । रक्त्वा रङ्क्त्वा । नष्ट्वा नष्ट्वा । ऋतृषमृषकृशवञ्चलुञ्चथफः सेट् ॥ १७६ ॥
यथासंभवं न्युपान्त्ये. सत्येभ्यः सेटू क्त्वा किद्वद्वा स्वात् । ऋतित्वा अर्तित्वा तृषित्वा तर्षित्वा भूषित्वा मर्षित्वा कृशित्वा कर्शित्वा वचित्वा कचित्वा लुचित्वा लुञ्चित्वा श्लथित्वा श्लन्थित्वा
ग्रथित्वा ग्रन्थित्वा गुफित्वा गुम्फित्वा ।
अनञः क्त्वो यप् ॥ ९७७ ॥
.
कर्णात्पूर्वपदावरं यदुत्तरपदं तदवयवस्य क्त्वो यपू स्यात् । प्रकृत्य प्रदाय । अनत्र इति किम् | अकृत्वा ।
'लघोर्यपि ॥ १७८ ॥
लघोः परस्य णेर्यप्यय् स्यात् । प्रशमय्य । वाऽऽप्रोः १७९ ॥
आनोतेः परस्य णर्यप्यग्वा स्यात् । प्राक्क
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320