Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 311
________________ कुंदन्तप्रक्रिया | प्राक्काले ॥ १७० ॥ परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद्धातोः संबन्धे क्त्वा वा स्यात् । आसित्वा भुङ्क्ते । हाको हिः क्त्विः । हित्वा । उवर्णादितीडूनिषेधे भूत्वा । ईर्व्यञ्जनेऽयपीति । पीत्वा गीत्वा । यपि तु निपाय । नृत्रश्चः क्त्वः ॥ १७१ ॥ आभ्यां परस्य क्त्व इट् स्यात् । जरित्वा २ त्रश्चित्वा । ऊदितो वा इटू, दान्त्वा दमित्वा । क्षुधवस्तेषामितीटि, क्षुधित्वा उषित्वा । लुभ्यश्चेरिति, लुभित्वा अञ्चित्वा । पूक्ङ्किशिभ्यो नवेटि वेटू, पूत्वा पवित्वा । क्लिष्टा क्लिशित्वा । : क्त्वा धातोः ॥ १७२ ॥ धातोः क्त्वा सेट् किन्न स्यात् । देवित्वा । ३० ३ स्कन्दस्यन्दः ॥ १७३ ॥ आभ्यां क्त्वा किन्न स्यात् । स्कंत्त्वा स्यत्त्वा । क्षुधक्लिशकुषगुधमृडमृदवदवसः ॥ १७४ ॥ एषामष्टानां सेटू क्त्वा कित्स्यात् । क्षुधवस इतीदि क्षुधित्वा उदित्वा उषित्वा । रुदविदेति क्त्वः कित्त्वे, रुदित्वा मुषित्वा गृहीत्वा सुहवा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320