Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 309
________________ कृदन्तप्रक्रिया । ३०१ .. ग्लाहाज्यः ॥ ९५८॥ एभ्यो निः स्यात् । ग्लानिः । हानिः । ज्यानिः । पर्यायार्हणोत्पत्तौ च णकः ॥ १५९ ॥ सष्टम् । भवत आसिका। इक्षुमक्षिका । ... ... ... भावे ॥ १६० ।।. धात्वनिर्देश लिया धाताणका सात् । शायिका। ___ इति भावे स्त्रीप्रत्ययाः। ..... क्लीबे कः॥ १६१ ॥ नपुंसके भावे कः स्यात् । तव हसितम् । अनट् क्लीबे ॥ १६२॥ भावेऽर्थे धातोरनद् स्वात् । गमनम् ।.. ... करणाधारे ॥ १६६। अनयोरर्थयोर्धातोरनट् स्यात् । एषणी सक्तुधानी । (रम्यादिभ्यः कर्तरि अनट) रमणी । कचिदनप्रत्ययसंबन्धिनो नकारस्य यथायोग णत्वं वक्तव्यम् । प्रेक्षणम् प्रेङ्गणम् । पुन्नानि घः ॥ १६४॥ . धातोः करणाधारयोर्घः स्यात् पुंसि । दन्तच्छदः । एकोपसर्गस्य च घे इति इस्वः। आकरः। व्या. २६. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320