Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
३००
↑
हैमलघुप्रक्रिया व्याकरणे
मृगयेच्छायाःच्ञातृष्णाकृपाभाश्रतर्द्धा ॥ १५१ ॥
एते स्त्रियां निपात्याः । परेः सृचरेर्यः ॥ १५२ ॥ आभ्यां परिपूर्वाभ्यां यः स्यात् । परिसर्या प
रिचर्या ।
वाऽटाट्यात् ॥ १५३ ॥ अटेर्यङन्ताद्वा यः । अटाव्या अटाटा | (जागुरश्च ) जागर्या जागरा । ( शंसिप्रत्ययात् * ) आशंसा । गोपाया । चिकीर्षा । ( केटो गुरोर्व्यञ्जनादः स्यात्* ) ईहा ऊहा । षितोऽङ् ॥ १५४ ॥
विद्भ्यो धातुभ्यो भावाकर्त्रीः स्त्रियामङ् स्यात् ।
पचा ।
भिदादयः ॥ १५५ ॥
एते भावाकर्त्रीः स्त्रियामङन्ता निपात्याः भिदा । छिदा ।
कुत्संपदादिभ्यः क्विप् ॥ १५६ ॥ क्रुधू । संपद् ( भ्यादिभ्यो वा ) भीः भीतिः । नञो निः शापे ॥ १५७ ॥ पूर्वाद्धातोः शापे गम्ये भावाकत्रः स्त्रियामनिः स्यात् । अजननिस्ते भूयात् ।
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320