Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
- कृदन्तप्रक्रिया।
२९५ यडन्तेभ्यः एभ्यश्चतुर्थ्यः ऊकः स्यात् । यायजुकः । जञ्जपूकः । दन्दशूकः । वावदूकः।
जागुः ॥ ११८॥ तस्मादुक: स्यात् । जागरुका । (शमष्टकाधुजादिभ्यश्च घिनण् वक्तव्यः *) क्तेऽनिटश्चजोः कगौ घिति ॥११९॥
केऽविटो धातोश्चजोर्धिति प्रत्यये परे कगौ स्याताम् । शमी। योगी।भोगी। ते इति किम् । अWः। वृद्भिक्षिलुण्टिजल्पिकुट्टाढाकः ॥१२०॥ सष्टम् । वराकः । भिक्षाकः।
सृघस्यदो मरक् ॥ १२१ ॥ समरः। घस्मरः । अझरः।
भलिभासिमिदो घुरः॥ १२२ ॥ भङ्गुरम् । भासुरम् । मेदुरम् । .. वेत्तिच्छिदभिदः कित् घुरः ॥ १२३ ॥ विदुरः। छिदुरः । भिदुरः। .. भियोरुरुकलुकम् ॥ १२४॥ भीरुः । भीरुकः। भीलुकः। - सूजीणनशष्टुरप् ॥ १२५ ॥ एभ्यः किंत ट्वरप् स्यात् । प्रसृत्वरः । जित्वरः। . इत्वरः । नश्वरः । गत्वरः निपातोऽयम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320