Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 298
________________ १९० हैमलघुप्रक्रियाव्याकरणे : रितः २ । दस्त: २ दासितः २ । स्पष्टः २ स्प. शितः २ । छन्नः २ छादितः २ । ज्ञप्तः २ ज्ञा. पितः । सेटूक्तयोः॥ ९०॥ सेट्क्तयोः परयोर्णेलुक् स्यात् । कारितः २ । गणितः गणितवान् । (स्फायः स्फी वा*) स्फीतः २ स्फात:२ क्तयोरनुपसर्गस्य ॥ ९१॥ अनुपसर्गस्य प्यायः क्तयोः पीः स्यात् । पीनम् २ पीनवन्मुखम् । अनुपसर्गस्येति किम् ।प्रप्यानो मेघः। प्रादागस्त्त आरम्भे ते ॥ ९२ ॥ आरम्भार्थस्य प्रपूर्वस्य दागः के परे त् वा स्यात् । प्रदातुमारब्धः प्रत्तः। पक्षे दत् आदेशः। प्रदत्तः। निविखन्ववात् ॥ ९३॥ एभ्यो दागः क्ते त्तो वा स्यात् । दस्ति ॥ ९४ ॥ दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीत्तं २ निदत्तम् २। वीत्तं विदत्तम् । सूतं सुदत्तम् । अनूत्तं अनुदत्तम् । अवत्तं अवदत्तम् । खरादुपसर्गादस्तिकित्यधः ॥ ९५ ॥ Jain Education International For Personal & Private Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320