Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 296
________________ हैमलंघुप्रक्रियाव्याकरणे उवर्णात् ॥ ७९ ॥ उवर्णान्तादेकस्वराद्धातोर्विहितस्य किंत इट् न भवति । युतः २ । भूतः २ । पूक्लिंशिभ्यो नवा ॥ ८० ॥ पूक्लिशिभ्यां च क्तवतुक्त्वामिट् वा स्यात् । पूतः २ पवितः २ । क्लिष्टः २ क्लिशितः २ । डीय व्यैदितः क्तयोः ॥ t n ટેટ दिवादिकस्य डीयतेः श्वेरैदिन्यश्च धातुभ्यः परयोः क्तक्तवत्वोरिट् न स्यात् । त्रस्तः २ । डीनः २ । श्वितः २ | लग्नः २ । वेटोऽपतः ॥ ८२ ॥ पतिवर्जनात्क्वचिद्विकल्पेटो धातोरेकस्वरात्परयोः क्तयोरिट् न स्यात् । नशौच नाशे, नष्टः २ । अपत इति किंम् । पतितः । न डीशीङ ङधृषिक्षिदिखिदिमिदः ८३ एभ्यः सप्तभ्यः परौ सेटौ तौ किन्न स्याताम् । डयितः २ । शयितः २ । पवितः २ । डीङ् भूवादिकः । उति शवर्हाद्भयः क्तौ भावारम्भे ॥ ८४ ॥ उत्युपान्त्ये सति शवर्हिभ्योऽदादिभ्यश्च परौ भावारम्भे क्तक्तवतू सेटौ वा किद्वत्स्याताम् । रुदितं रोदितमेभिः । प्रद्युतितः २ प्रद्योतितः २ । प्ररु Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320