________________
हैमलंघुप्रक्रियाव्याकरणे उवर्णात् ॥ ७९ ॥ उवर्णान्तादेकस्वराद्धातोर्विहितस्य किंत इट् न भवति । युतः २ । भूतः २ । पूक्लिंशिभ्यो नवा ॥ ८० ॥
पूक्लिशिभ्यां च क्तवतुक्त्वामिट् वा स्यात् । पूतः २ पवितः २ । क्लिष्टः २ क्लिशितः २ । डीय व्यैदितः क्तयोः ॥ t n
ટેટ
दिवादिकस्य डीयतेः श्वेरैदिन्यश्च धातुभ्यः परयोः क्तक्तवत्वोरिट् न स्यात् । त्रस्तः २ । डीनः २ । श्वितः २ | लग्नः २ ।
वेटोऽपतः ॥ ८२ ॥
पतिवर्जनात्क्वचिद्विकल्पेटो धातोरेकस्वरात्परयोः क्तयोरिट् न स्यात् । नशौच नाशे, नष्टः २ । अपत इति किंम् । पतितः । न डीशीङ ङधृषिक्षिदिखिदिमिदः ८३ एभ्यः सप्तभ्यः परौ सेटौ तौ किन्न स्याताम् । डयितः २ । शयितः २ । पवितः २ । डीङ् भूवादिकः ।
उति शवर्हाद्भयः क्तौ भावारम्भे ॥ ८४ ॥
उत्युपान्त्ये सति शवर्हिभ्योऽदादिभ्यश्च परौ भावारम्भे क्तक्तवतू सेटौ वा किद्वत्स्याताम् । रुदितं रोदितमेभिः । प्रद्युतितः २ प्रद्योतितः २ । प्ररु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org