Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 294
________________ २८६ हैमलघुप्रक्रियाव्याकरणे ज्ञानेच्छार्चार्थत्रीच्छील्यादिभ्यः क्तः ॥६॥ एभ्यः सदर्थेभ्यः कः स्यात् । राज्ञां ज्ञातः इष्टः पूजितः भिन्नः शीलितो रक्षितः। ऋल्वादेरेषां तो नोऽप्रः ॥ ६९ ॥ .. पृवर्जात् ऋदन्तात् ल्वादिभ्यश्च परेषां तिक्तक्तवतूनां तो ना खात् । तीर्णः तीर्णवान् । लूनः लूनवान् । अप इति किम् । पूर्तः पूर्तवान् । रदादमूछेमदः क्तयोर्दस्य च ॥ ७०॥ मूर्छमदवर्जाद्रदन्तात्परयोः क्तयोस्तस्य तद्योगे धातोर्दस्य च नः स्यात् । पूर्णः पूर्णवान् । भिन्नः भिन्नवान् । सूयत्याद्योदितः ॥७१॥ सूयत्यादिभ्यो नवभ्यः ओदियश्च परयोः क्तयोस्तो न खात् । सूनः सूनवान् । दूनः दूनवान् । लग्नः लग्नवान् । - व्यञ्जनान्तस्थातोऽख्याध्यः ॥७२॥ व्यञ्जनात्सरा याऽन्तस्था तदन्तस्य ख्याध्यावर्जस्य क्तयोस्तो नः स्यात् । स्त्यानः स्त्यानवान् । द्राणः २१ ग्लानः २ । अख्याध्य इति किम् । ख्यातः ध्यातः। क्षेः क्षी चाऽध्यार्थे ॥७३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320