Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 297
________________ कृदन्तप्रक्रिया। २८९ दितः २ प्ररोदितः २ । शवोझ्यः इति किम् । प्रगुंधितः इत्यादि। आदितः ॥ ८५॥ आदितो धातोः परयोः क्योरिट् न स्यात् । मिन्नः २। ...... नवाऽनयोः ॥८६॥ भावारम्भयोः के तु वा । मिन्नं मेदितम् ।। श्वसजपवमरुषत्वरसंघुषाखनामः॥ ८७ ॥ एषामष्टानां क्योरिड्डा स्यात् । श्वस्तः २ श्व. सितः २ । जप्तः २ जपितः २। अहन्पश्चमस्येति दीपे, वान्तः २ वमितः २ । रुष्टः, २ रुषितः २। तूर्णः २ त्वरितः २ । संघुष्टः २ संघुषितः २ । आस्वान्तः २ आस्वनितः २ । अभ्यान्तः । अभ्यमितः २। . . ....... आः खनिसनिजनः ॥ ८८ ॥ खातः २ । सातः २ । जातः २।। णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्न ज्ञप्तम् ॥ ८९॥ एते णौ कान्ता वा निपात्यन्ते । दान्तः २ दमितः २ । शान्तः २ शमितः २। पूर्णः २ पू. १. गुधच परिवेष्टने इति धातो रूपम् । व्या. २५ . Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320