Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
णिगन्तप्रक्रिया।
अदुषो णौ ॥ २७॥ दुषेरुपान्त्यस्य णौ ऊत् स्यात् । दूषयति।
चित्ते वा ॥ २८ ॥ चित्तकर्तृकस्य दुषेरूद्वा स्यात् । चित्तं दोषयति दूषयति वा मैत्रः । गोहः स्वरे इत्यूत्वे, गृहयति । घटादेर्हस्वे दीर्घस्तु वा भिणमारे णौ वर्तते। घटयति । अपाटि-अघटि । घार्ट २ । घटं २। व्यथयति । अव्याथि अव्यथि। व्याथं २ व्यथं २। ___ कगेवनूजनैजृषकस्रजः ॥ २९ ॥
एषां षण्णां णौ ह्रस्वो भवति । त्रिणम्परे तु णौ वा दीर्घः । कगयति । जनयति (णौ मृगरमणे रञ्जनों लुक् *) रजयति मृगान् । अराजि-अरजि ।
- अमोऽकम्यमिचमः ॥३०॥
कम्यमिचमिवर्जस्यामन्तस्यं णी हस्वः स्यात्, जिणम्परे तुः णौ वा दीर्घः । रमयति ।
मारणतोषणनिशाने ज्ञश्च ॥३१॥ एष्वर्थेषु ज्ञो णौ ह्रस्वः स्यात् । संज्ञपयति पशुम् । विज्ञपयति गुरुम् । प्रज्ञपयति शस्त्रम् । ज्वलह्वलह्मलग्लानावनूवमनमोऽ
नुपंसर्गस्य वा ॥ ३२॥ एषामष्टानामनुपसर्गाणां णौ ह्रस्वो वा स्यात् ।
व्या. २२ . Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320