Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 281
________________ AMRAP AL भावकर्मणोः प्रक्रिया। २७३ वृद्धिर्न स्यात् । अशमीति निषेधे अकामि । (विश्रमेर्वा*) व्यश्रामि-व्यश्रमि। .. मिणमोर्वा ॥ ८॥ लभः स्वरान्नोन्तो वा स्यात् नौ रुणमि च । अलाभि-अलम्भि । भञ्जनौं वा लोपः स्यात् । अभाजि-अभञ्जि । भावो धात्वर्थस्तस्यैकत्वादात्मनेपदैकवचनम् । चैत्रेण भूयते १०॥ लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् । शयनक्रीडारुचिदीत्यर्था धातव एते कर्मविमुक्ताः ॥१॥ अविवक्षितकर्मकोऽप्यकर्मक एव । पच्यते १० । अकर्मकोप्युपसर्गवशात् सकर्मतामेति । अनुभूयते सुखं साधुना । अन्वभावि अन्वभविषाताम्-अन्वभाविषाताम् ५। एकधातौ कर्मक्रिययैकाऽकर्मक्रिये ॥९॥ एकस्मिन्धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना संप्रत्यकर्मिका क्रिया यस्य तस्मिन्कर्तरि कर्मकर्तृरूपे धातोर्जिक्यात्मनेपदानि स्युः। उक्तं च। यत्र कर्मैव कर्तृत्वं याति कर्ता तु नोच्यते । जिक्यात्मनेपदं धातोरुक्तिः सा कर्मकर्तरि २। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320