Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
कृदन्तप्रक्रिया। नग्नादिम्यः सप्तभ्यस्तदन्तेभ्यश्चाव्यन्तेभ्यश्चव्यर्थवृत्तिभ्यः पराद्भुवः खिष्णुखुको स्याताम् । अनग्नो नग्नो भवतीति नग्नंभविष्णुः नग्नंभावुकः । तदन्ते सुनग्नंभविष्णुः सुनग्नंभावुकः इत्यादि ।
कृगः खनट् करणे ॥४१॥ नग्नादिसप्तकादच्च्यन्ताच्चव्यर्थवृत्तेः परात् कृगः करणे खनट् स्यात् । अनमो नमः क्रियतेऽनेनेति नग्नकरणं द्यूतम् । सुनग्नकरणम् । नान्नो गमः खड्डौ च विहायसंस्तु
. विहः ॥ ४२ ॥ नाम्नः पराद्गमेः खड्डुखाः स्युः विहायसो विहश्च । तुरंगः विहंगः । तुरगः विहंगः । तुरंगमः विहंगमः। .
शोकापनुदतुन्दपरिजस्तम्बरमकऐजपं प्रियालसहस्तिसूचके ॥४॥ एते चत्वार एषु चतुर्वर्थेषु निपात्याः।
दुहेर्छघः ॥४४॥ नाम्नः पराड्दुहेर्डेघः स्यात् । कामदुधा । ____भजो विण ॥४५॥ नाम्नः परागजो विण् स्यात् । अर्द्ध भजतीति
अर्द्धभाक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320