Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
कृदन्तप्रक्रिया |
स्य इव दृश्यते इति त्यादृशः त्यादृशी । त्यादृक्षः त्यादृक्षी । त्यादृक् । एवमन्यादृशः । ईदृक् । दृग्दृदृक्षे ॥ ५२ ॥
समानस्य सः स्यात् । सदृक् - ६ सदृशः ६ दृशः ६ कीदृशः ६ ।
इदं किमी की ॥ ५३ ॥ हगादावुत्तरपदे श्वकिमी ईत्कीरूपी स्याताम् । ईदृ ३ की ३ ।
कर्तुर्णिन् ॥ ५४ ॥ कर्त्रर्थादुपमानात्सराद्धातोर्णिन् स्यात् । उष्ट्र
cpr
क्रोशी ।
अजातेः शीले ॥ ५५ ॥
1
अजातिवाचिनो नाम्नः पराद्धातोः शीलेऽर्थे वर्तमानाण्णिन् स्यात् । उष्मभोजी । अजातेरिति किम् । शालीन् भोक्ता । (साघोरतथा ) साधुकारी ।
ब्रह्मभ्रूणवृत्रात्कि ॥ ५६ ॥
एभ्यस्त्रिभ्यः कर्मभ्यः पराद्भूतार्थाद्धन्तेः क्विपू स्यात् । ब्रह्म हतवान् ब्रह्महा । कृगः सुपुण्यपापकर्ममन्त्रपदात् ॥ ५७ ॥ सोः पुण्यादेः कर्मणश्च पराद्भूतार्थात्कृगः क्विपू
स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320