Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 272
________________ २६४ हैमलघुप्रक्रियाव्याकरणे. किति यि शय् ॥ १४॥ शीडः विति यादौ शय् स्यात् । शाशय्यते । ऋतो रीः॥१५॥ चियड्यक्येषु परेषु ऋदन्तस्य ऋतोरीः स्यात्। चेक्रीयते । ऋत्मतां ॥१६॥ ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्तः स्वात्। (नृतेर्यडि नो ण् न स्यात्*) नरीनृत्यते परीपृ. च्छयते । क्ययडगशीर्ये इति गुणे ततो द्वित्वे सास्मर्यते । वा परोक्षायडीति वृद्विकल्पे शोशूयते शेश्वीयते। वञ्चत्रंसध्वंसशकसपतपदस्क न्दोऽन्तो नीः ॥ १७॥ एषामष्टानां यडि द्वित्वे पूर्वस्य नीरन्तः स्यात्। नो व्यञ्जनस्येति नलुपि, वनीवच्यते सनीलस्यते इत्यादि । (व्येस्यमोर्यडि स्वृत् स्यात्*) वेवीयते सेसिम्यते । (चायः कीर्यडि* ) चेकीयते । वशेरयडीति वृनिषेधात्, वावश्यते । बोभूयते ४ । अबोभूयिष्ट ५ बोभूयांचक्रे । इति यडन्तप्रक्रिया। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320