________________
दिवादयः। २२९ अविक्षत ५ । विविषे ६ । विक्षीष्ट ७ । वेष्टा ८ । वेक्ष्यते ९ । अवेक्ष्यत १० । एते षडुभयपदिनः। इति श्रीमहोपाध्यायधीकीर्तिविजयमणिशिष्योपाध्यायश्रीविनयविजय
गणिविरचितायां हैमलघुप्रक्रियायां जुहोत्यादयः समाप्तान ..
....
अथ दिवादयः। दिवूच क्रीडाजयेच्छापणद्युतिस्तुतिगतिषु । .. दिवादेः श्यः॥१॥
कर्तरि शिति दिवादेः श्यः स्यात् । शकार इत् । भ्वादेनोमिन इति दीर्घे, दीव्यति १ । दीव्येत् २ । दीव्यतु ३ । अदीव्यत् ४ । अदेवीत् ५। दिदेव दिदिवतुः दिदेविथ ६ । दीव्यात् ७ । देविता ८ । देविष्यति ९ । अदेविष्यत् १० । जृष् झूष च जरसि । ऋतां ङ्कितीर, जीर्यति ४ । ऋदिच्छ्वीत्यङ् वा । अजरत् अजारीत् ५। जजार । स्कृच्छृतोऽकीति गुणे, जृभ्रमेति वा एत्वे, जेरतुःजजरतुः ६ । जीर्यात् ७ । जरिता- जरीता ८ । जरिष्यति-जरीष्यति ९ । शोंच तक्षणे ।
ओतः श्ये ॥२॥ . धातोरोतः श्ये लुक् । श्यति १ । श्येत् २ । श्यतु ३ । अश्यत् ४ । आ सन्ध्यक्षरस्येत्यात्वे,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org