________________
हैमलघुप्रक्रियाव्याकरणे
हानि ३ । अतृणेट् अतृण्ढाम् अहम् ४ । अत् ५ । ततई ६ । तुह्यात् ७ । तर्हिता ८ ।
इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्री विनयविजयगणिविरचितायां मलघुप्रक्रियायां रुधादयः समाप्ताः ॥
अथ तनादयः ।
- तनूयी विस्तारे । कृतनादेरुः । उश्नोः । तनोति तनुतः तन्वः-तनुवः ४ । अतानीत्-अतनीत् ५ । ततान ६ । तन्यात् ७| तनिता ८ | तनुते तन्वहे - तनुवहे ४ ।
तन्भ्यो वा तथासिन्णोश्च ॥ १ ॥
तनादिभ्यः परस्य सिचस्ते यासि च लुप् वा स्यातद्योगे न्णोश्च लुप् न चेटू । अतत अनिष्ट अतः निषाताम् अतनिषत । अतथाः अतनिष्ठाः ५ । तेने ६ । तनिषीष्ट ७ । षणूयी दाने । सनोति ४ । असानीत् - असनीत् ५ । ससान ६ । सनुते ४ ।
सनस्तत्रावा ॥ २ ॥
सनो नलुपि सत्या वा स्यात् । असात असत असनिष्ट असाथाः असथाः असनिष्ठाः ५ । सेने ६ | क्षनूग क्षिनूयी हिंसायाम् । क्षणोति ४ । न श्विजागृशसेति वृद्धिनिषेधे, अक्षणीत् ५ । चक्षाण ६ । क्षण्यात् ७१ क्षणिता ८ | क्षणुते ४ । अक्षत अक्षणिष्ट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org