________________
हैमलघुप्रक्रियाव्याकरणे
नशेर्ने श्वाऽङि ॥ ७ ॥ नशेरङि नेश् वा स्यात् । अनेशत् अनशत् ५ ।
ननाश ६ | नश्यात् ७ । नशो धुटि ॥ ८ ॥
२२८
नशः स्वरात्परो नोन्तः स्यात् धुडादौ । नंष्टा । -पक्षे इटि नशिता ८ । नंक्ष्यति नशिष्यति ९ । श्लिषंच आलिङ्गने । श्लिष्यति ४ । श्लिषः ॥ ९ ॥
श्लिषोऽनिटोsनद्यतन्यां सक् स्यात् न त्वजीवाश्लेषे । आश्लिक्षत् ४ । अजीवाश्लेषे तु आश्लि व्यज्जतु काष्ठम् ५ । शिश्लेष ६ । श्लिष्यात् ७ । श्लेष्टा ८ | असूच क्षेपणे । अस्यति ४ । शास्त्यसू इत्यङि, श्वयत्यसू इत्यास्थादेशे, आस्थत् ५ । आस ६ । अस्यात् ७ । असिता ८ । शमू दमू च उपशमे २ । तमूच काङ्क्षायाम् ३ । श्रमूच खेदतप्रसोः ४ । भ्रमूच् अनवस्थाने ५ । क्षमौच् सहने ६ । मदैच् हर्षे ७ । इति शमसप्तकम् ।
शमसप्तकस्य ॥ १० ॥
:
दीर्घः स्यात् । शाम्यति ४ । अशमत् ५ । शमिता ७ । क्षाम्यति । औदित्त्वात् क्षमिताक्षन्ता | क्षमिष्यति क्षंस्यति । मुहौच् वैचित्ये । मुह्यति । इडिकल्पे मुहस्नुहस्तिहो वेति घत्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org