________________
दिवादयः। ढत्वाभ्यां च मोढा-मोग्धा-मोहिता । मोक्ष्यति-मोहिष्यति । द्रुहौच जिघांसायाम् । प्रोक्ष्यति-द्रोहिप्यति । ष्णिहौच प्रीतौ । स्नेग्धा स्नेढा-स्नेहिता ।
१. इति परस्मैपदिनः । पदिंच गतौ । पद्यते ।।
जिच्तेपदस्तलुक् च ॥११॥ पद्यतेरद्यतन्यास्ते परे जिच् स्यात्तलुक् च । अपादि अपत्साताम् अपत्सत ५ । पेदे ६ । पसीष्ट ७ । पत्ता ८। पत्स्यते ९ । अपत्स्यत १० । युधिंच सम्प्रहारे । युध्यते ४ । सिजाशिषोरत्र कित्त्वात् । अयुद्ध ५ । युयुधे ६ । युत्सीष्ट ७ । योद्धा ८ । योत्स्यते ९ । बुधिं मनिंच ज्ञाने । बुध्यते । अबुद्ध ४। अबोधि ५ । बुबुधे ६ । भुसीष्ट ७ । बोद्धा ८ । भोत्स्यते ९ । जनैचि प्रादुर्भावे।
जा ज्ञाजनोऽत्यादौ ॥ १२॥ . ___ ज्ञाजनोः शिति जा स्यान्नत्वनन्तरेऽत्यादौ । जायते ४।
जिचि न जनवधः ॥१३॥ अनयोः कृति णिति जौ च वृद्धिन स्यात् । अजनि अजनिष्ट ५ । गमहनजनेत्युपान्त्यलुकि, जज्ञे ६ । जनिषीष्ट ७ । दीपैचि दीप्तौ । दीप्यते
व्या. २० .
-
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org