Book Title: Gurutattvavinischay Part 1
Author(s): Yashovijay Upadhyay, Rajshekharsuri
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
२९६ ]
[ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते अथ कस्माच्छेषार्थेभ्यश्छेदसूत्रार्थो बलीयान् ? इत्याह
जम्हा उ होइ सोही, छेयसुयत्थेण खलिअचरणस्स ।
तम्हा छेयसुयत्थो, बलवं मुनण पुधगयं ॥२१४॥ 'जम्हा उत्ति । यस्मात् 'स्खलितचरणस्य' आपन्नचारित्रदोषस्य छेदसूत्रार्थेन शोधिर्भवति तस्मात्पूर्वगतमर्थ मुक्त्वा शेषात् सर्वस्मादप्यर्थाच्छेदश्रुतार्थो बलीयानिति ॥२१४॥
હવે શેષ અર્થોથી છેદ સૂવાથી કેમ બલવાન છે તે જણાવે છે :
ચારિત્રમાં લાગેલા દોષની શુદ્ધિ છે. સૂત્રોના અર્થથી થાય છે, માટે પૂર્વગત અર્થને છોડીને બાકીના બધા અર્થોથી છેદ સૂત્રનો અર્થ બલવાન છે. [૨૧૪]
तदेवं वर्षासु स्थितानां श्रुतोपसम्पदमधिकृत्य क्षेत्राभवनविवेकः कृतः । अथ तेषां स्वाभाविकं विशेषमाह--
अंतो ठिआण खित्तं, गणिआयरिआण दोसु गामेसु ।
वासासु होइ तं खलु, गमणागमणेहि णो बाहिं ॥२१५॥ 'अंतो'त्ति । गणोऽस्यास्तीति गणी- गणावच्छेदकः, आचार्यश्च प्रतीतः, तयोर्द्वयोर्मामयोः पृथक्पृथकस्थितयोर्वर्षासु तद्ग्रामद्वयलक्षणमन्तः क्षेत्रमाभवति न तु बहिः, गमनागमनाभ्यां पानीयहरिताद्याकुलतया बहिः सञ्चाराभावात् ॥२१५।।
આ પ્રમાણે ચાતુર્માસ રહેલા સાધુઓની શ્રત ઉપપદાની અપેક્ષાએ માલિકીને નિર્ણય કર્યો. હવે તેમની સ્વાભાવિક વિશેષતા કહે છે :
ચોમાસામાં બે ગામમાં જુદા જુદા રહેલા ગણવછેદક અને આચાર્યનું બે ગામનું અંદરનું ક્ષેત્ર થાય, બહારનું નહિ. કારણ કે બહારનું ક્ષેત્ર પાણી, વનસ્પતિ આદિથી વ્યાકુલ હોવાથી બહાર જવું-આવવું ન થાય. [૨૧]
एगदुगपिंडिआण वि, वासामु समत्तकप्पिआण हवे ।
वागंतियववहारोचियमामव्वं समेखित्ते ॥२१६॥ _ 'एगदुग'त्ति । वर्षासु बहूनामाचार्याणां परस्परोप सम्पदा समाप्तकल्पानाम् , वर्षासु सप्त जनाः समाप्तकल्पे, ऊना असमाप्तकल्पे, 'एगदुपिंडिआण वि'त्ति सप्ताप्येकैकाः सन्तः पिण्डिता एकपिण्डिताः, अथवा द्विकेन-वर्गद्वयेन एकः एकाकी एकः षड्वर्गः, यदि वा एको द्विवर्गः एकः पञ्चवर्ग इत्यादिरूपेण पिण्डिता द्विकपिण्डितास्तेषामेकद्विकपिण्डितानाम् , अपिशब्दात् त्रिकचतुष्कादिपिण्डितानां चाभाव्यं भवति । तथा 'समे' साधारणे 'क्षेत्रे' स्नानादिप्रयोजनतः क्वाऽप्येकत्र क्षेत्रे मिलितानामेककालमेव पृथक्पृथकूस्थितानां समाप्तकल्पानां वा यद यस्योपतिष्ठते तत्तत्याभवतीति. व्यवस्थां कृत्वा प्रविष्टानां पश्चादागतानां वा वाग. न्तिकव्यवहारोचितमाभाव्यं भवति, यथा प्रतिज्ञातं प्राक् तथा यद् यस्योपतिष्ठते तत्तस्याभवतीत्यर्थः ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416