Book Title: Gurutattvavinischay Part 1
Author(s): Yashovijay Upadhyay, Rajshekharsuri
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 385
________________ गुरुतत्त्वविनिश्चये द्वितीयोल्लास: ] [ ३४५ અકૃતકરણ, અગિયારમામાં અનધિગત-અસ્થિર સાધુ કુતકરણ, બારમામાં તે જ અકૃતકરણ મૂકવા. આ પ્રમાણે સ્થાપના કરીને કૃતકરણ આચાર્યને મૂલ, તે જ અપરાધમાં અકૃતકરણ આચાર્યને છે, ભૂલને પામેલા કૃતકરણ ઉપાધ્યાયને છેદ, અકૃતકરણને છ ગુરુમાસ, તે જ અપરાધ કરનારા અધિગત–સ્થિર-કૃતકરણ સાધુને છ માસગુરુ, અકૃતકરણને છે માસલઘુ, અધિગત-અસ્થિર–કૃતકરણ સાધુને છ માસ લઘુ, અકૃતકરણને ચાર માસલઘુ, અનધિગત–સ્થિર-કૃતકરણ સાધુને ચાર માસગુરુ, અકૃતકરણને ચાર માસલઘુ, અનધિગત-અસ્થિર-કૃતકરણ સાધુને ચાર માસલઘુ, અકૃતકરણને માસગુરુ. આ પ્રમાણે પહેલી લાઈનમાં મૂલથી શરૂઆત થઈ અને માસગુરુમાં અંત આવ્યો. [૩૨] एतदेवाह मूलाओ मासगुरुए, छेयाओ मासलहुअठाणम्मि । छग्गुरुआओ भिन्ने, गुरुम्मि लैंहुअम्मि छल्लहुआ ॥३०३॥ 'मूलाओ मासगुरुए'त्ति । द्वितीयस्यां पङक्तौ छेदादारभ्य मासलघुके निस्तिष्ठति-प्रथमे गृहे छेदः, द्वितीये षड्गुरु, तृतीयेऽपि षड्गुरु, चतुर्थे षडलघु, पञ्चमे षड्लघु, षष्ठे चतुर्गुरु, सप्तमेऽपि चतुर्गुरु, अष्टमे चतुर्लघु, नवमेऽपि चतुर्लघु, दशमे मासगुरु, एकादशेऽपि मासगुरु, द्वादशे मासलध्विति । तृतीयस्यां पङ्क्तौ षड्गुरुकादारभ्य 'भिन्ने' भिन्नमासे गुरौ निष्ठां याति-प्रथमे षड्गुरु, द्वितीयतृतीययोः षडलघु, चतुर्थपञ्चमयोश्चतुर्मासगुरु, षष्ठसप्तमयोश्चतुसिलघु, अष्टमनवमयोर्मासगुरु, दशमैकादशयोर्मासलघु, द्वादशे च भिन्नमासो गुरुरिति । चतुर्थपतो षड्लघुकादारभ्य 'लघुके' भिन्नलघुमासे निष्ठां याति-प्रथमगृहे षड्लघु, द्वितीयतृतीययोश्चतुर्गुरु, चतुर्थपञ्चमयोश्चतुर्लघु, षष्ठसप्तमयोर्मासगुरु, अष्टमनवमयोर्मासलघु, दशमैकादशयो भिन्नगुरुमासः, द्वादशे च भिन्नलघुमास इति ॥३०३॥ चउगुरुआ चउलहुआ, वीसइराइंदियम्मि गुरुलहुए। मासगुरुमासलहुआ, गुरुम्मि लहुअम्मि पन्नरसे ॥३०४॥ 'चउगुरुआ' त्ति । पञ्चमपङ्क्तौ चतुर्गुरु कादारभ्य गुरुके विंशतिरात्रिन्दिवे निष्ठा याति-प्रथमे गृहे चतुर्मासगुरु, द्वितीयतृतीययोश्चतुर्लघु, चतुर्थपश्चमयोर्मासगुरु, षष्ठसप्तमयो. सिलघु, अष्टमनवमयोर्भिन्नगुरुमासः, दशमैकादशयोभिन्नलघुमासः, द्वादशे च गुरुविंशतिरात्रिन्दिवमिति । षष्ठपङ्क्तौ चतुर्लघुकादारभ्प लघुविंशतिरात्रिन्दिवे निष्ठां याति-प्रथमगृहे चतुर्लघु, द्वितीयतृतीययोर्मासगुरु, चतुर्थपञ्चमयोर्मासलघु, षष्ठसप्तमयोर्गुरुपश्चविंशतिकम् , अष्टमनवमयोलघुपञ्चविंशतिकम् , दशमैकादशयोर्गुरुविंशतिकम् , द्वादशे लघुविंशतिरात्रिन्दिवमिति । सप्तमपङ्क्तौ मासगुरुकादारभ्य गुरुपञ्चदशके निष्ठां याति-प्रथमगृहे मासगुरु, द्वितीयतृतीय शु. ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416