Book Title: Gurutattvavinischay Part 1
Author(s): Yashovijay Upadhyay, Rajshekharsuri
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 391
________________ १॥ २ २० गुरुतत्त्वविनिश्चये द्वितीयोल्लासः ] . जीअम्मि जंतरयणे, ठविआ पारंचिएऽणवट्टप्पे । आयरियउवज्झाया, सहावणिरवेक्खयाऽभावा ॥३११॥ अस्मिन् यन्त्रन्यासेऽन्यत्र च प्रायश्चित्तविधी नाम ! लिपिः आपत्तिः दानम् विशोपकाः विशेषपरिज्ञानाय नामादियन्त्रकमिदम् । अत्र भिन्नमासः ५ नि० २५ | मुत्कलनि० गाथा: “नाम लिवि आवत्ती, दाणं च विसोलघुमासः . दि २७॥ | पुरिमार्द्धम् वगा य पत्तेयं । एए उ पंच ठाणा, निविइगुरुमासः पकाशनम् आईसु णायचा ॥१॥ भिन्न १ लहु २ गुरुअ चतुर्लघु४ि ३ मासा, चउलहु ४ चउगुरु ५ अ छलहु १०५ आचाम्लम् ६ छग्गुरुआ ७ । एआओ सन्नाओ णिब्विइ| चतुर्गुरु श्री १२० चतुर्थम् अणं कमा हुँति ॥२॥ पणग १ कुडलं च षइलघु :: ६ि १६२ . षष्ठम् ४० रित्तं २, भरिअं ३ चत्तारि ताई रित्ताई ४ । षड्गुरु १८० । अष्टमम् । ६० । चत्तारि अ भरिआई. छ रित्त भरिआइँ छ 'लिवीओ ।।३।। पणवीसढसगवीसं, तीसं पणहिअसयं च बीससयं । पणसट्टी अपीइसया, आवत्तीओ सुए ४॥ मुक्कलनिविअं पुरिमं, इगभत्तायंबिलं च उपचासं । छठं च अहमं तह, संघइ एयासु दिति मुणी ।।५।। निविआईसु विसोवा, दिवट दोसडूढ पंच दस चेव । वीसा तह चालीसा, सट्ठिं च कमेण णायध्वा ॥६॥' 'जीअम्मित्ति । 'जीते' जीतकल्पे च यन्त्ररचने स्थापितौ पाराञ्चितेऽनवस्थाप्ये चाचार्योपाध्यायौ स्वभावनिरपेक्षतायाः-ताशप्रायश्चित्तप्रतिसेवनास्थानानापादिताया निरपेक्षताया अभावाद्, गम्ययपि पञ्चमीविधानात्तामाश्रित्येत्यर्थः, जिनकल्पिकादेः खलु स्वभावत एव स्वकल्पस्थितेनिरपेक्षतेति न पाराञ्चितस्यानवस्थाप्यस्य वा सम्भवः । अन्येषां तु निरपेक्षीभवतामपि स्वभावनिरपेक्षताभावात्तत्सम्भवो भवत्येवेति । तदुक्तं जीतवृत्तावेव-प्रथमायां पङ्क्तौ निरपेक्षस्याधो गृहद्वये शून्यं स्थाप्यं यतस्तयोः पाराश्चिकानवस्थाप्ये भवतः, ते च जिनकल्पिकस्य न संभवतः, तस्य हि स्वभावेनैव निरपेक्षत्वादिति ॥३११।। जीतकल्पयन्त्रमेतत् ॥ र. | कृतकरण स एवाल- कृतकरण स एवा- गीतार्थः स एवा- गीतार्था-स एवाकृ- अगीतार्थः स एवाकृ- अगीतार्थः स एवाकृत पेक्षः । आचार्यः तकरणः उपाध्यायः तकरणः स्थिरकृततकरणः स्थिरकृत० तकरणः स्थिरकृत० तकरणः अस्थिरकृ. तकरणः पाराजित. अनवस्था. अनवस्था. मुरुम् मूलम् छेदः . श्री अनवस्था. मूलम् । R मूलम् छदः दः .गुरु. • लघु २५ २५ गरु. . ह. रुघु० हिमा..गुह०९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416