Book Title: Gurutattvavinischay Part 1
Author(s): Yashovijay Upadhyay, Rajshekharsuri
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
errafar द्वितीयोल्लासः ]
| રૂપવં
योर्लघुपञ्चकम्, षष्ठसप्तमयोर्दशमम्, अष्टमनवमयोरष्टमम्, दशमैकादशयोः षष्ठम्, द्वादशे च चतुर्थमिति ।। ३०६ ।
गुरुलपणा आयंबिलम्मि एक्कासणे १७-१८ य गिट्ठाइ । दसमाओ अट्टमाओ, पुरिमड्ढे णिच्विगइअम्मि १९ - २० ॥३०७॥
'गुरुलहुपणगा आयंबिलम्मि' त्ति । सप्तदशपङ्क्तौ गुरुपञ्चकादारभ्याचाम्ले निष्ठां याति-प्रथमगृहे गुरुपञ्चकम्, द्वितीयतृतीययोर्लघुपञ्चकम्, चतुर्थपञ्चमयोर्दशमम्, षष्ठसप्तमयोरष्टमम्, अष्टमनवमयोः षष्ठम्, देशमैकादशयोश्चतुर्थम्, द्वादशे चाचाम्लमिति । अष्टादशपङ्क्तौ लघुपञ्चकादारभ्यैकाशने तिष्ठति - प्रथम गृहे लघुपञ्चकम्, द्वितीयतृतीययोर्दशमम्, चतुर्थपञ्चमयोरष्टमम्, षष्ठसप्तमयोः पष्ठम्, अष्टमनवमयोश्चतुर्थम्, दशमैकादशयोराचाम्लम्, द्वादशे चैकाशनमिति । एकोनविंशतितमायां पङ्क्तौ दशमादारभ्य पुरिमा निष्ठां याति - प्रथमगृहे दशमम्, द्वितीयतृतीययोरमम्, चतुर्थपञ्चमयोः षष्ठम्, षष्ठसप्तमयोश्चतुर्थम्, अष्टमनवमयोराचाम्लम्, दशमैकादशयोरे काशनम्, द्वादशे च पूर्वार्द्धमिति । विंशतितमायां पङ्क्तावष्टमादारभ्य निर्विकृति के तिष्ठति - प्रथम गृहेऽष्टमम् द्वितीयतृतीययोः षष्ठम् चतुर्थपञ्चमयोश्चतुर्थम्, षष्ठसप्तमयोरा चाम्लम्, अष्टमनवमयोरेकाशनम्, दशमैकादशयोः पुरिमार्द्धम्, द्वादशे निर्विकृतिकमिति ॥३०७॥
छाओ णिन्त्रिगइए २१, णिव्विइयम्मि य तहा उत्थाओ २२ आयंबिला एक्कासणाओ तह णिव्विगइअम्मि २३ - २४ ॥ ३०८ ॥
'छट्टाओ' ति । एकविंशतितमायां पङ्क्तौ षष्ठादारभ्य निर्भिकृतिके निष्ठां यातिप्रथमगृहे षष्ठम् द्वितीयतृतीययोश्चतुर्थम्, चतुर्थपञ्च मयोरा चाम्लम्, षष्ठसप्तमयोरेकाशनम्, अमनवमयोः पूर्वार्द्धम्, दशमे निर्विकृतिकमिति । द्वात्रिंशतितमायां च पङ्क्तौ चतुर्थादारभ्य निर्विकृतिके निष्ठति-प्रथमगृहे चतुर्थम्, द्वितीयतृतीययोराचाम्लम्, चतुर्थपञ्चमयोरेकाशनम्, षष्ठसप्तमयोः पूर्वार्द्धम्, अष्टमे निर्विकृतिकमिति । त्रयोविंशतितमायां पङ्क्तौ आचाम्लदारभ्य निर्विकृति के निष्ठां याति - प्रथमगृह के आचाम्लम्, द्वितीयतृतीययोरेकाशनम्, चतुर्थपञ्चमयोः पूर्वार्द्धम्, षष्ठे निर्विकृतिकमिति । चतुर्विंशतितमायां पङ्क्तौ एकाशनादारभ्य निर्विकृति के तिष्ठति - प्रथमे गृहे एकाशनम् द्वितीयतृतीययोः पूर्वार्द्धम्, चतुर्थे निर्विकृतिकमिति ॥ ३०८ || पुरिमड्डणिन्त्रिगइअं २५, कमेण पंतीसु णिब्बिगइअं च २६ । जंतण्णासो, णायचो आणुपुत्री ||३०९ ॥
सो
'पुरिमड्ढ' त्ति । पञ्चविंशतितमायां पङ्क्तौ प्रथमगृहे पूर्वार्द्धम्, द्वितीये च निर्विकृति - कम् । षविंशतितमपङ्क्तौ चैकस्मिन्नेत्र गृहे निर्विकृतिकमेवेति । एतत्सर्वं पङ्क्तिषु क्रमेण ज्ञेयम् । एष आनुपूर्व्या यन्त्रन्यासो ज्ञेयः || ३०९।।
Jain Education International
ܕ
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416