Book Title: Gurutattvavinischay Part 1
Author(s): Yashovijay Upadhyay, Rajshekharsuri
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 386
________________ ३४६ ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते योर्मासलघु, चतुर्थपञ्चमयोगुरुपञ्चविंशतिकम् , षष्ठसप्तमयोलघुपञ्चविंशतिकम् , अष्टमनवमयो. गुरुविंशतिकम् , दशमैकादशयोलघुविंशतिकम् , द्वादशे च गुरुपञ्चदशकमिति । अष्टमपङ्क्तौ मासलघुकादारभ्य लघुपश्चदशके निष्ठां याति-प्रथमगृहे मासलघु, द्वितीयतृतीययोर्गुरुपञ्चविंशतिकम् , चतुर्थपञ्चमयोलघुपञ्चविंशतिकम् , षष्ठसप्तमयोर्गुरुविंशतिकम् , अष्टमनवमयोलघुविंशतिकम् , दशमैकादशयोर्गुरुपञ्चदशकम् , द्वादशे च लघुपञ्चदशकमिति ॥३०४।। गुरुलहुपणवीसइआ, गुरुलहुदसयम्मि ९-१० वीसदिण गुरुआ। गुरुपंचयम्मि ११ लहुपंचयम्मि लहुवीसराइदिणा १२ ॥३०॥ 'गुरुलहु'त्ति । नवमपङ्क्तौ गुरुपञ्चविंशतिकादारभ्य गुरुदशके निष्ठां याति-प्रथमगृहे गुरुपञ्चविंशतिकम् , द्वितीयतृतीययोलघुपञ्चविंशतिकम् , चतुर्थपञ्चमयोगुरुविंशतिकम् , पष्ठसप्तमयोर्लघुविंशतिकम् , अष्टमनवमयोर्गुरुपञ्चदशकम्, दशमैकादशयोलघुपञ्चदशकम् , द्वादशे च गुरुदशकमिति । दशमपङ्क्तौ लघुपञ्चविंशतिकादारभ्य लघुइशके निष्ठां याति-प्रथमगृहे लघुपञ्चविंशतिकम् , द्वितीयतृतीययोर्गुरुविंशतिकम् , चतुर्थपञ्चमयोलघुविंशतिकम् , षष्ठसप्तमयोगुरुपञ्चदशकम् , अष्टमनवमयोलघुपञ्चदशकम् , दशमैकादशयोर्गुरुदशकम् , द्वादशे च लघुदशकमिति । एकादशपङ्क्तौ गुरुविंशतिरात्रिन्दिवादारभ्य गुरुपञ्चके निष्ठां याति-प्रथमगृहे गुरुविंशतिरात्रिन्दिवम् , द्वितीयतृतीययोलघुविंशतिकम् , चतुर्थपञ्चमयोगुरुपञ्चदशकम् , षष्ठ सप्तमयोलघुपञ्चदशकम् , अष्टमनवमयोगुरुदशकम् , दशमैकादशयोर्लघुदशकम् , द्वादशे च गुरुपञ्चदशकमिनि । द्वादशपङ्क्तौ च लघुविंशतिरात्रिन्दिनाल्लयुपञ्चके निष्ठा यति-प्रथमगृहे लघुविंशतिकम् , द्वितीयतृतीययोर्गुरुपश्चदशकम् , चतुर्थपञ्चमयोलघुपञ्चदशकम् , षष्ठसप्तमयोगुरु-शकम् , अष्टम. नवमयोलघुदशकम् , दशमैकादशयोर्गुरुपञ्चकम् , लघुपश्चकं च द्वादश इति ॥३०५॥ गुरुलहुपण्णरसाओ, दसमे तह अट्ठमम्मि य तवम्मि १३-१४ । गुरुलहुदसयाओं पुण, छट्टम्मि तहा चउत्थे य १५-१६ ॥३०६॥ 'गुरुलहुपण्णरसाओ' त्ति । त्रयोदशपङ्क्तौ गुरुपञ्चदशकादारभ्य दशमे तिष्ठति-प्रथमगृहे गुरुपञ्चदशकम् , द्वितीयतृतीययोर्लघुपञ्चदशकम् , चतुर्थपञ्चमयोर्गुरुदशकम् , षष्ठसप्तमयोर्लघुदश कम् , अष्टमनवमयोगुरुपञ्चकम् , दशमैकादशयोर्लघुपञ्चकम् , द्वादशे च दशममिनि । चतुर्दशपङ्क्तो लघुपञ्चदशकादारभ्याष्टमतपसि तिष्ठति-प्रथमगृहे लघुपञ्चदशकम् , द्वितीयतृतीययोर्गुरुदशकम् , चतुर्थपश्चमयोलघुदशकम् , षष्ठसप्तमयोर्गुरुपञ्चकम् , अष्टमनवमयोलघुपञ्चकम् , दशमै कादशयोर्दशमम् , द्वादशे चाष्टममिति । पञ्चदशपङ्क्तौ गुरुदशकादारभ्य षष्ठे निष्ठां याति-प्रथमगृहे गुरुदशकम् , द्वितीयतृतीययोर्लघुदशकम् , चतुर्थपञ्चमयोर्गुरुपञ्चकम् , षष्ठसप्तमयोलघुपञ्चकम् , अष्टमनवमयोर्दशमम् , दशमैकादशयोरष्टमम् , द्वादशे च षष्ठमिति । षोडशपङ्क्तौ लघुदशका. दारभ्य चतुर्थे निष्ठां याति-प्रथमगृहे लघुदशकम् , द्वितीयतृतीययोर्गुरुपञ्चकम् , चतुर्थपञ्चम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416