Book Title: Gadya Chintamani Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri Publisher: Madras View full book textPage 8
________________ वादीभसिंहः । न्धनं खद्योतेनेव संतमसं नखरञ्जकयेव महारण्यं शमयितुमशक्नुवानः पूर्व राज्यमिव तपःसाम्राज्यमपि परित्यजन्पाषण्डितपसा समाच्छादितः स्वैराहारान्नाफल इव गुल्मान्तर्हितो विष्किरान्समाददानो यथेष्टमवर्तिष्ट ।। जीवंधरचम्पू:. ... __ सत्यप्येवं साम्ये कतरोवानयोः पूर्वतरः कविरिति न वक्तुं सुकहम् । यतोऽस्य हरिचन्द्रकवेरपि समयः सुतरां न ज्ञायते । हरिचन्द्रत्रयं तावत्प्रसिद्धम् । बाणभट्टवर्णितो भट्टारहरिचन्द्रः प्रथमः । विश्वप्रकाशकोशकर्तुर्महेश्वरस्य पूर्वपूरुषश्चरकसंहिताटीकाकारः साहसाङ्कनृपतेः प्रधानवैद्यो द्वितीयः । धर्मशर्माभ्युदयकाव्यकृदादेवसूनुर्हरिचन्द्रमहाकविस्तृतीयः । एषामयमप्येकतमोऽन्योवेति संदेहः । किंतु हरिचन्द्रो वादीभसिंहश्चेत्युभावपि स्वस्वकवित्वप्रौढ्या प्राचीनकविकक्षामारोहत इतिमामद्य वक्तुं प्रभवति रसना ।। __ अनेन परिचितभूयिष्ठाः कालिदासबाणभट्टादीनां कृतय इति तेभ्योऽस्यानन्तरकालिकत्वमूह्यते-. १. 'सेकान्ते मुनिकन्याभिः कारुण्योज्झितवृक्षकम् । विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥ ११॥ आतपात्ययसंक्षिप्तनीवारासु निषादिभिः । मृगैर्वतितरोमन्थमुटजाङ्गणभूमिः ॥ ५२ ॥' स. १. रघुवंशः. 'वासरावसानसंक्षिप्तनीवाराङ्गणनिषादिमृगगणनिवर्तितरोमन्थम् , आलवालाम्भःपानलम्पटविहगपेटकविश्वासकृते सेकान्तविसृष्टवृक्षमूलमुनिकन्यकाविवृतकारुण्यम् , दण्डकारण्याश्रममधिवसन्तीम् ।' पृ० १२०. गद्यचिन्तामणिः. ___२. 'तात चन्द्रापीड, विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवाभानुभेद्यमतिगहनं तमोPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 184