Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
५
२६८८
• परिशिष्ट-९ . ન્યાય
પૃષ્ઠ
ન્યાય (३८) 'उपाये सति कर्तव्यं सर्वेषां
(५९) गुडजिविकान्यायः ...............
...९३१ चित्तरञ्जनमिति न्यायः ............ ५२ | (६०) गो-बलिवर्दन्यायः ........... २०७,२०९,९९५-९९८ (३९) ऋजुगत्या सिध्यतोऽर्थस्य वक्रेण
| (६१) 'गौण-मुख्ययोः मुख्ये सम्प्रत्ययः कार्या' साधनाऽयोगादिति न्यायः ............१०२०
इति न्यायः ..............................६६३ (४०) एकं सीव्यतोऽपरप्रच्युतिरिति न्यायः .......१५९३ | (६२) घुणाक्षरन्यायः ... ........................६९१,६९३ (४१) एकत्र भेदाऽभेदौ मिथः अविरुद्धौ
(६३) 'घृतं दहति' इति न्यायः ..................२००६ इति न्यायः
....३८३ घोटकाऽऽरूढो विस्मृतघोटका (४२) ‘एकत्र वसन्नपि काचः काचः,
इति न्यायः ............................१०६७ ___ मणिमणिः' इति न्यायः ..............१८३३ (६५) चन्दनगन्धन्यायः ...............................२४७१ (४३) एकदेशविकृतम् अनन्यवद् इति न्यायः ....१३३१ (६६) 'चलमाणे चलिए' इति न्यायः ............१२४० (४४) एकदेशान्वयस्य अव्युत्पन्नत्वम्
(६७) चालनीयन्यायः ...................................५२३ इति न्यायः ............................१२४६
| (६८) चिन्तामणिं परित्यज्य काचग्रहणन्यायः .......६२० (४५) एकबोधः शाब्दः, एकबोधः आर्थ
(६९) छिन्नकर्णोऽपि वा श्वैव इति न्यायः .......१३३० इति न्यायः ..............................५७९
| (७०) जात्यन्धगन्तॄन्यायः .......................२२८४ (४६) 'एकसत्त्वेऽपि द्वयं नास्ति' इति न्यायः...१४३०
| (७१) ज्ञातुः ज्ञानात्मता मुक्तिः, ज्ञेयैकात्म्यं (४७) एकाऽनेकस्वभावयोः समनैयत्यम्
भवभ्रमः इति न्यायः ................१९१४ इति न्यायः ...........................१८०२
(७२) ज्ञेयेन ज्ञानोपयोगो दृश्येन च दर्शनोपयोगः (४८) 'कयमाणे कडे' इति न्यायः ...............१२२९,
___ भाव्यते इति न्यायः ................. १२९४ १२३३,१२३७
(७३) 'तत्त्व-भेद-पर्यायैः व्याख्या' इति (४९) कारणभेदं विना कार्यभेदोऽसङ्गत
न्यायः ................ १४७४,१६४०,२२१३ इति न्यायः ............................११६८
| (७४) 'तद्धेतोरस्तु किं तेन ?' इति (५०) कालपरिपाके कार्यकरणबुद्धिः
न्यायः ..... १२००,१३२०, १४१९,१६१७ सम्पद्यते इति न्यायः
..१५६
(७५) तप्तलोहपदन्यासः इति न्यायः (५१) कुश-काशावलम्बनन्यायः ......................
.२१९३
(७६) तप्तोपलनिपतितजलन्यायः .....................६१९ (५२) कृष्णलीलान्यायः ...............................२३३१ (५३) क्षीर-नीरन्यायः ......६९१,७७७,८४२,९२६,९२८,
(७७) तीराऽदर्शिशकुनिन्यायः ..................... १७७३ ९३०,१८५४,२००५,२०३५,२०४२
(७८) तुलोन्नमन-नमनन्यायः ..................... .११६९
(७९) तुल्यन्यायः ............... ४४५,११२३,१४५५-५६, (५४) 'क्षीरं विहाय अरोचकग्रस्तस्य ___ सोवीररुचिः' इति न्यायः ............१०५३
२१७६,-७७ (५५) खण्डोऽपि घटो घट एव इति न्यायः ....१३३० ।
| (८०) तुष-व्रीहिन्यायः ... (५६) गजनिमीलिकान्यायः .............................७६५ | (८१) तृणाराणमाणन्यायः ............................१४३० (५७) गड्डरिकाप्रवाहन्यायः ................ २०५७,२२२२
| (८२) 'त्रैकालिकाऽस्तित्वशाली एव पदार्थः (५८) गुड-शुण्ठीन्यायः .......................४०३,२०९० |
परमार्थतः सन्' इति न्यायः .........३४१
......
...८९८
Loading... Page Navigation 1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524