Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 498
________________ २८१२ • परिशिष्ट-१५ • भगवतीसूत्रसापेक्ष उत्पत्तिविचारः પૃ.૧૩૪૨ मिश्रा प्रायोगिकः १. एकेन्द्रियप्रयोगजनितः २. द्वीन्द्रियप्रयोगजनितः ३. त्रीन्द्रियप्रयोगजनितः ४. चतुरिन्द्रियप्रयोगजनितः ५. पञ्चेन्द्रियप्रयोगजनितः वैस्रसिकः १. वर्णपरिणामप्रयुक्तः २. गन्धपरिणामप्रयुक्तः ३. रसपरिणामप्रयुक्तः ४. स्पर्शपरिणामप्रयुक्तः ५. संस्थानपरिणामप्रयुक्तः मिश्रः । १. एकेन्द्रियमिश्रपरिणामयुक्तः २. द्वीन्द्रियमिश्रपरिणामयुक्तः ३. त्रीन्द्रियमिश्रपरिणामयुक्तः ४. चतुरिन्द्रियमिश्रपरिणामयुक्तः ५. पञ्चेन्द्रियमिश्रपरिणामयुक्तः सम्मतितर्कसापेक्षः विनाशविचारः પૃ.૧૩૪૯ प्रायोगिकः ___ वैससिकः समुदयकृतः समुदयजनितः ऐकत्विकः समुदायविभागकृतः अर्थान्तरगमनरूपः समुदायविभागकृतः अर्थान्तरगमनरूपः .........१३८० G सम्मladsilt ग्रंथानुसार वस्तुनु सक्ष. ......... वस्तुलक्षणम् व्ययः प्रायोगिकः वैस्रसिका प्रायोगिकः समुदयकृतः समुदयजनितः ___ उत्पादः उत्पादः व्ययः ध्रौव्यम् वैनसिकः स्थूलम् सूक्ष्मम् ऋजुसूत्रसम्मतम् समुदयकृतः ऐकत्विकः समुदयजनितः ऐकत्विक सङ्ग्रहनयसम्मतम् समुदयविभागकृतः अर्थान्तरगमनम् समुदयविभागकृतः अर्थान्तरगमनम्

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524