Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
२८१२
• परिशिष्ट-१५ •
भगवतीसूत्रसापेक्ष उत्पत्तिविचारः
પૃ.૧૩૪૨
मिश्रा
प्रायोगिकः १. एकेन्द्रियप्रयोगजनितः २. द्वीन्द्रियप्रयोगजनितः ३. त्रीन्द्रियप्रयोगजनितः ४. चतुरिन्द्रियप्रयोगजनितः ५. पञ्चेन्द्रियप्रयोगजनितः
वैस्रसिकः १. वर्णपरिणामप्रयुक्तः २. गन्धपरिणामप्रयुक्तः ३. रसपरिणामप्रयुक्तः ४. स्पर्शपरिणामप्रयुक्तः ५. संस्थानपरिणामप्रयुक्तः
मिश्रः । १. एकेन्द्रियमिश्रपरिणामयुक्तः २. द्वीन्द्रियमिश्रपरिणामयुक्तः ३. त्रीन्द्रियमिश्रपरिणामयुक्तः ४. चतुरिन्द्रियमिश्रपरिणामयुक्तः ५. पञ्चेन्द्रियमिश्रपरिणामयुक्तः
सम्मतितर्कसापेक्षः विनाशविचारः
પૃ.૧૩૪૯
प्रायोगिकः
___ वैससिकः
समुदयकृतः
समुदयजनितः
ऐकत्विकः
समुदायविभागकृतः
अर्थान्तरगमनरूपः
समुदायविभागकृतः अर्थान्तरगमनरूपः
.........१३८०
G सम्मladsilt ग्रंथानुसार वस्तुनु सक्ष. .........
वस्तुलक्षणम्
व्ययः प्रायोगिकः वैस्रसिका प्रायोगिकः समुदयकृतः
समुदयजनितः
___ उत्पादः
उत्पादः
व्ययः
ध्रौव्यम् वैनसिकः स्थूलम् सूक्ष्मम्
ऋजुसूत्रसम्मतम्
समुदयकृतः ऐकत्विकः
समुदयजनितः ऐकत्विक
सङ्ग्रहनयसम्मतम्
समुदयविभागकृतः
अर्थान्तरगमनम्
समुदयविभागकृतः अर्थान्तरगमनम्
Loading... Page Navigation 1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524