Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
કાલાણુમાં શ્વેતાંબર-દિગંબરમતભેદ
શ્વેતાંબર જૈન
उपयरित द्रव्य छे.
१. असा
२. असा
3. असा
४. असाएशु परिवर्तनशील छे.
૫. કાલાણુ નિશ્ચયથી વર્ણાદિયુક્ત છે.
अनंत छे.
सहिय छे.
દેવસેનસમ્મત સ્વભાવના પ્રકારો.
सामान्यस्वभावः
(१) अस्तिस्वभावः
(२) नास्तिस्वभावः
(३) नित्यस्वभावः
(४) अनित्यस्वभावः
(५) एकस्वभावः
(६) अनेकस्वभावः
(७)
भेदस्वभावः
(८) अभेदस्वभावः
_ (९) भव्यस्वभावः
(१०) अभव्यस्वभावः
(११) परमभावस्वभावः
•
परिशिष्ट - १५
स्वभावः
•
દિગંબર જૈન
કાલાણુ સ્વતંત્ર પારમાર્થિક દ્રવ્ય છે.
કાલાણુ અસંખ્ય છે.
કાલાણુ નિષ્ક્રિય છે.
કાલાણુ અપરિવર્તનશીલ છે. કાલાણુ વર્ણાદિશૂન્ય છે.
विशेषस्वभावः (१) चेतनस्वभावः
(२) अचेतनस्वभावः
(३) मूर्त्तस्वभावः
(४) अमूर्त्तस्वभावः
(५) एकप्रदेशस्वभावः
(६) अनेकप्रदेशस्वभावः
(७) विभावस्वभावः
(८) शुद्धस्वभावः
(९) अशुद्धस्वभावः
(१०) उपचरितस्वभावः
२८१३
પૃ.૧૫૯૬
• पृ. १८६
(१) कर्मजनित उपचरितस्वभावः (२) स्वभावजनित उपचरितस्वभावः
Loading... Page Navigation 1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524