Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
२८१४
• परिशिष्ट-१५ .
...पृ.१८८६
र वैया४२९ोना भते शत्ति ........
शब्दवृत्तिः (वैयाकरणमते)
शक्तिः (गङ्गायां मत्स्यः)
लक्षणा
शुद्धलक्षणा
गौणी लक्षणा (गौः वाहीक:)
जहत्स्वार्था (गङ्गायां घोषः)
अजहत्स्वार्था (काकेभ्यो दधि रक्ष्यताम्)
F
..५.१८८८
Rs भते aauवृत्ति .......
लक्षणा वृत्तिः (आलङ्कारिकमते) गौणी लक्षणा गौणी लक्षणा
शुद्धलक्षणा सारोपा साध्यवसाना सारोपा साध्यवसाना
शुद्धलक्षणा
सारोपा
साध्यवसाना
सारोपा
साध्यवसाना
@ જીવના વિવિધ પર્યાયોનું વર્ગીકરણ
............ पृ.२१६१
__
जीवपर्यायः
जीवपर्यायः
व्यञ्जनपर्याय:
अर्थपर्याय:
द्रव्यव्यञ्जनपर्याय:
गुणव्यञ्जनपर्याय:
द्रव्यार्थपर्याय:
गुणार्थपर्यायः
शुद्धः अशुद्धः शुद्धः अशुद्धः सिद्धपर्याय: मनुष्यादिपर्याय: केवलज्ञानादि: मतिज्ञानादिः
शुद्धः अशुद्धः शुद्धः अशुद्धः क्षणिकात्म- अल्पकालीन- क्षणवर्तिकेवल- अप्रथमादिपर्यायः तरुणत्वादिः ज्ञानादिः केवलज्ञानादिः
Loading... Page Navigation 1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524