Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 397
________________ २५९५ ७३ • परिशिष्ट-१२ . २७११ દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ | દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ गतिक्रियापरिणामवद् द्रव्यं...... (आ.२/१/नि.१८१ वृ.) ................... २०८६ (स.त.३/२९ वृ.).......... ...४०९ | गुण-पर्यायवद् द्रव्यम् (त.सू.५/३७) .............. ९६,२०३, गमणणिमित्तं धम्ममधम्म....(नि.सा.३०) ...............१४३७ २०८,१३७८,१३८८,१५१८,२०८७ गयराग-दोस-मोहो.....(आ.प.९५५)................... २२७९ | गुण-पर्यायवद् द्रव्यम्....(न्या.वि.११५)................ १६५८ गर्हा-समुच्चय-प्रश्न...(शा.को.७८२) ............. ३१२,२२९५ गुण-पर्यायाधारत्वं = वस्तुत्वम्...(न.च.सा.पृ.१३१) .. १६५४ गर्हा-समुच्चय-प्रश्न.....(अ.को.३/२४८)................. २३४ | गुणः पर्याय एवाऽत्र.....(त.श्लो.१/३४/न.वि.२२).....१९३ गहणगुणेत्ति ग्रहणं = पर....(भ.सू.२/१०/११८ वृ.). १६३६ गुणः = स्वभावः, यथा...(सम.सू.२१७ वृ.)..१०३,२०८७ गहिऊणाऽभिग्गहं ताहे....(म.नि.६/२५)............... २२७८ गुणः पर्याय एव...(त.सू.१/३४ नयवि.२२)............१८८ गामा ति वा णगरा...(स्था.२/४/सू.९५/पृष्ठ-८६).....८९५ । गुणः सहभावी धर्मः..(प्र.न.त.५/७) ............ १२७,१६५९ गाहावइस्स कुण्डले.....(आचा.२/१/२/१/४०३)......१०४ । गुणओ उवओगगुणे...(भ.सू.श.२/१०/११८ । गिण्हइ दव्वसहावं....(न.च.२६, द्र.स्व.प्र.१९९) ........६६९ पृ.१४८ + स्था.५/३/४७९)..........१०७,२०७ गीतत्थदुल्लभो कालो....(नि.भा.३८१६ चू.)........... २५९६ । गुणओ गमणगुणे...(भ.सू.श.२/१०/११८)............ १६९५ गीतार्थः = अधीताचार...(श्रा.जी.क.८ वृ.).......... गुणओ गहणगुणे...(भ.सू.२/१०/११८ + गीयं भन्नइ सुत्तं, अत्थो.....(गा.स.२४७)............. स्था.५/३/४७९) ................ ............२०७ गीयं मुणितेगट्ठ विदियत्थं...(बृ.क.भा.६८९).......... २५९५ गुणतः तुल्ये तत्त्वे....(षोड.४/११)......... ............६९२ गीयत्थस्स वयणेणं विसं....(ग.प्र.४४) ................ २३२८ गुणतो ठाणगुणे...(स्था.५/३/४४१).......... .........१०७ गीयत्थो य विहारो बीओ....(ओ.नि.१२२, व्य.सू.भा.२ गुणत्रयविनिर्मुक्तो गन्ध.....(यो.प्र.३०) ................. १९७४ २१, बृ.क.भा.६८८, पञ्चा.१९/३२, १४/२०, गुणप्रधानोऽयं निर्देश:.....(रा.प्र.११ वृ.)................१०७ प.व.११८०, प्र.सारो.७७०)...........७१,७२,७३ गुणवद् द्रव्यमित्युक्तं...(त.श्लो.वा.५/३९/२/पृ.३९७)...२३३ गीयत्थो य विहारो, बीओ.....(म.नि. गुणविकाराः पयार्याः..(आ.प.पृ.३) .......१७२,२२२०,२२२४ ६/१३३/वृ.१६५)................... ......... २२९७ गुणविकाराः पर्यायाः...(का.अ.२४२ वृ.पृ.१७३)...... २२२३ गीर्भिर्गुरूणां परुषाक्षराभि.....(सि.द्वा.वृत्ति गुणशब्दः अनेकस्मिन्..(त.रा.वा.२/३४/२/४९८/१७)...१०३ १८/१८ उद्धरणम्) ............... ......... २३०४ गुणसद्दमंतरेणावि तं तु.....(स.त.३/१४) ...............२०२ गीर्वाणभाषासु विशेषबुद्धि.... ( ).................... २३५६ गुणहत्था (सम.२२१)....................................१०५ गुण इदि दव्वविहाणं दव्व.....(त.सू.स. गुणा एव पर्यायाः...(त.सू.५/३७ रा.वा.२ पृ.२४३) .. १८८ सि.५/३८ उद्धृतः).................... १०८,२२२२ गुणा रूप-रस-गन्ध-स्पर्श...(भा.चि.त.पा.पृ.१७)........१११ गुण एव अर्थप्राप्त्यादि....(सम.२२१ वृ.)..............१०५ गुणाः = शक्तेः विशेषरूपाः...(त.सू.हा.वृ.५/३७) .....१०२ गुण-क्रियावद् द्रव्यम् ( )............................ १३९० गुणाः = शक्तिविशेषाः.(त.सू.५/३७ सि.पृ.४२८).१०२,१८१ गुण-गुणि-पज्जय-दव्वे....(न.च.४६) .....................८३२ | गुणाः जीवस्वभावा.....(षो.९/६ यो.दी.वृ.पृ.२१४) .. २२२५ गुण-गुणिआइचउक्के.....(न.च.१६, द्र.स्व.प्र.१९३) ......६३७ गुणाणं आसओ दव्वं...(उत्त.२८/६) ..११९, १३८८,२०८३ गुण-गुणिनोः एकान्तभेदे....(आ.नि. १०३५ कृ.)......४३१ गुणाद् आगतो गौणः। यथा...(प.शे.पृ.६०) .......... १९९६ गुण-गुण्यादिसंज्ञाभेदाद् भेद...(आ.प.पृ.१२)...........१८०६ गुणानामाश्रयो द्रव्यम्....(उत्त.२८/६, व्याख्या) ....... २०८३ गुण-गुण्याघेकस्वभावाद्.....(आ.प.पृ.१२)............. गुणानां परमं रूपं...(सि.वि.४/९ वृ.पृ.२६०,यो.सू.भा.४/ गुण-पज्जयदो दव्वं दव्वादो...(द्र.स्व.प्र.४२) .......... १९७९ १३,यो.भा.भा.४/१३,पा.४/१३,त.वै.४/ गुण-पज्जयदो दव्वे....(द्र.स्व.प्र.२१९)...................८३२ १३,भाम.पृ.३५२,त.सि.पृ.८०).................९१५ गुण-पज्जायपवित्ति भावो....(स.श.४१)................१७११ गुणानां पर्यायेऽन्तर्भावः (त.न्या.वि.पृ.९०) ............ २१९० गुण-पर्याययोः एकत्वाद् (त.सू.५/४१ वृ.पृ.४३७) .....१८१ | | गुणान्तरयोगाच्च अन्यत्वं...(वै.म.भा.५/३/५७) ....... १७९३ गुण-पर्याययोः नयवादान्तरेण..... गुणास्तु पर्यायाः (वि.आ.भा.७३५ वृ.).............. २२२८ १८०७

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524