Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
• परिशिष्ट-१५ •
२८०७ G स रशासनिष्तोन मते शशतिन प्रारी............................................५.५८२
शब्दशक्तिः (१) अभिधा (२) लक्षणा (३) व्यञ्जना
शाब्दी आर्थी
अभिधामूला लक्षणामूला र विसेनमते भूगनयन तथा 64नयन। Aaiत२ मे........
.... पृ.६२५ ઉપનય || १ द्रव्यार्थि : ६श मेह
L→ १ सहभूत व्यवहार - २ पर्यायार्थि : छ मेह
- ૨ અસભૂત વ્યવહાર → 3 नाम : २९ मेह
૩ ઉપચરિત અસભૂત વ્યવહાર સંગ્રહ : બે ભેદ - પ વ્યવહાર : બે ભેદ →६ सूत्र : मेह → ७ ०६ : मे मेह → ८ समभि३० : मे मेह →८ मेवभूत : मे मे = दुद महावीस. (भवान्तर) मे.
G सेवसेनमते दृष्टांत सहित द्रव्यार्थिनयन ६स
२ ...............
....... पृ.६७०
(१) कर्मोपाधिनिरपेक्षः शुद्धः द्रव्यार्थिकः ।
। 'संसारिणः सिद्धसमाः' (२) सत्ताग्राहकः शुद्धः द्रव्यार्थिकः। (१०) परमभावग्राहकः द्रव्यार्थिकः ।
_ 'द्रव्यं नित्यम्' 'आत्मा ज्ञानरूपः'
(३) भेदकल्पनानिरपेक्षः शुद्धः द्रव्यार्थिकः ।
'द्रव्यं स्वगुणाद्यपृथक्' (९) परद्रव्यादिग्राहकः द्रव्यार्थिकः । द्रव्यार्थिकः
(४) कर्मोपाधिसापेक्ष: अशुद्धः द्रव्यार्थिकः । 'परद्रव्यादितः पदार्थः असन्' ,
नयः
'क्रोधमयः जीवा' (८) स्वद्रव्यादिग्राहकः द्रव्यार्थिकः । 'स्वद्रव्यादितः पदार्थः सन्'
(५) उत्पादव्ययसापेक्षसत्ताग्राहकः अशुद्धः द्रव्यार्थिकः ।
। 'एकदा द्रव्ये उत्पाद-व्यय-ध्रौव्यबोधकवचनम्' (७) अन्वयद्रव्यार्थिकः। 'एकं द्रव्यं गुण-पर्यायस्वभावः' ।
4 (६) भेदकल्पनासापेक्ष: अशुद्धः द्रव्यार्थिकः ।
'आत्मनः ज्ञानादिशुद्धगुणाः'
Loading... Page Navigation 1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524