Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 495
________________ २८०९ • परिशिष्ट-१५ . - વ્યવહારનયથી સમાન્ય-વિશેષરૂપતાનો ચિતાર ............ ...पृ.७७3 દ્રવ્ય અજીવ [A પ્રથમ (પર) વ્યવહાર મુક્ત સંસારી [B દ્વિતીય (અપર) વ્યવહાર । સ્થાવર ત્રસ પૃથ્વી જળ અગ્નિ વાયુ વનસ્પતિ દેવ મનુષ્ય તિર્યંચ નરક F पाय वयं विद व्यवडा२नयविमा : प्रथम २....................... पृ.७७६ व्यवहारनयः शुद्धव्यवहारः अशुद्धव्यवहारः वस्तुगतशुद्धव्यवहारः साधनशुद्धव्यवहारः सद्भूताऽशुद्धव्यवहारः असद्भूताऽशुद्धव्यवहारः संश्लेषिताऽसद्भूताऽशुद्धव्यवहारः असंश्लेषिताऽसद्भूताऽशुद्धव्यवहारः उपचरितसंश्लेषिताऽसद्भूताशुद्धः अनुपचरितसंश्लेषिताऽसद्भूताशुद्धः उपचरिताऽसंश्लेषिताऽसद्भूताऽशुद्ध : अनुपचरिताऽसंश्लेषिताऽसद्भूताऽशुद्धः राय हवयंसे शवित व्यवहारनयविभाग : द्वितीय ५२ ....................... पृ.७७७ ----- व्यवहारनयः विभजनव्यवहार प्रवृत्तिव्यवहारः। वस्तुप्रवृत्तिव्यवहारः साधनप्रवृत्तिव्यवहारः लौकिकप्रवृत्तिव्यवहारः लोकोत्तरसाधनप्रवृत्तिव्यवहारः लौकिकसाधनप्रवृत्तिव्यवहारः कुप्रावचनिकसाधनप्रवृत्तिव्यवहारः

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524