SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ २८०९ • परिशिष्ट-१५ . - વ્યવહારનયથી સમાન્ય-વિશેષરૂપતાનો ચિતાર ............ ...पृ.७७3 દ્રવ્ય અજીવ [A પ્રથમ (પર) વ્યવહાર મુક્ત સંસારી [B દ્વિતીય (અપર) વ્યવહાર । સ્થાવર ત્રસ પૃથ્વી જળ અગ્નિ વાયુ વનસ્પતિ દેવ મનુષ્ય તિર્યંચ નરક F पाय वयं विद व्यवडा२नयविमा : प्रथम २....................... पृ.७७६ व्यवहारनयः शुद्धव्यवहारः अशुद्धव्यवहारः वस्तुगतशुद्धव्यवहारः साधनशुद्धव्यवहारः सद्भूताऽशुद्धव्यवहारः असद्भूताऽशुद्धव्यवहारः संश्लेषिताऽसद्भूताऽशुद्धव्यवहारः असंश्लेषिताऽसद्भूताऽशुद्धव्यवहारः उपचरितसंश्लेषिताऽसद्भूताशुद्धः अनुपचरितसंश्लेषिताऽसद्भूताशुद्धः उपचरिताऽसंश्लेषिताऽसद्भूताऽशुद्ध : अनुपचरिताऽसंश्लेषिताऽसद्भूताऽशुद्धः राय हवयंसे शवित व्यवहारनयविभाग : द्वितीय ५२ ....................... पृ.७७७ ----- व्यवहारनयः विभजनव्यवहार प्रवृत्तिव्यवहारः। वस्तुप्रवृत्तिव्यवहारः साधनप्रवृत्तिव्यवहारः लौकिकप्रवृत्तिव्यवहारः लोकोत्तरसाधनप्रवृत्तिव्यवहारः लौकिकसाधनप्रवृत्तिव्यवहारः कुप्रावचनिकसाधनप्रवृत्तिव्यवहारः
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy