Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 447
________________ • परिशिष्ट-१३ • २७६१ विषय ........... | विषय ...................................... पृष्ठ ...१४५ .............५०२ | ........५५१ ...६५९ एकद्रव्ये द्रव्य-गुण-पर्यायैक्यौचित्यम् ....................... २८१ | एकोऽद्धासमयोऽनन्ताऽद्धासमयैः स्पृष्टः .................... १५९९ एकधर्मपर्यवसिताभिप्रायस्य नयरूपता ............९३८ | एकोक्त्या अर्थप्रतिपादनपरामर्शः ............ ..............४८० एकनयग्राहिव्यवहारः मिथ्या ............................. १०८८ | एकोनविंशतिरूपेण सिद्धस्वरूपवर्णनम् .................... ११६२ एकपञ्चाशद् ज्ञातृविशेषणानि ............. ............ १९१६ | ‘एगे आया' सूत्रपरामर्शः .......... ............. १०७६ एकपर्यायग्रहेऽपि सम्यग्दृशो ज्ञानम् ........... ......११६० एवकारशून्यसुनयस्य व्यवहाराङ्गतानिषेधः ...................५५८ एकपर्यायनाशे सर्वथा द्रव्योच्छेदाऽयोगः ३७६ एवकारार्थविमर्शः ..११५४ एकप्रदेशत्वमभेदः, अतद्भावः = भेदः ३९८ | ऐकत्विका कत्विकोत्पादगोचरस्याद्वादः .... ............१३३८ एकप्रदेशपदप्रयोजनोपदर्शनम् ....... ............१२५ ओघनियुक्तिभाष्यप्रभृतिसंवादः ... ............ १५ एकप्रदेशस्वभावयोजनम् ................ ........... २०६३ ओघशक्तेः अव्यवहार्यता .............. एकविंशतिः प्रस्थके नयसप्तभङ्ग्यः ....... ओघशक्तेः न फलोपधायकत्वम् ........ ..१५५ एकविंशतिः मूलनयसप्तभङ्ग्यः ओघसंज्ञा-लोकसंज्ञादिकं त्याज्यम् . २४८५ एकविंशतिसामान्यस्वभावाऽऽपादनम् ..................... २०९१ | औदासीन्यस्वरूपप्रकाशनम् ...................... २३३२ एकविंशतिस्वभावनिर्देशः .१९५६ औपचारिकप्रयोगनिर्देशः .. ............. १०८७ एकविशिष्टापरत्वेन हेतुत्वापाकरणम् ...................... १४४७ औपचारिकभेदापन्नः गुणः ........... ................१८३ एकशताधिकसहस्रद्वितयभङ्गघटितनिषेध-परिणामाभ्यासः ... २५५५ औपाधिकभावानाम् उपेक्षा ....... एकस्मिन्नपि भङ्गे कृत्स्नार्थबोधः .५०५ कटुशब्दश्रवणे क्रोधानलानुदयोपायोपदर्शनम् .............. ११८० एकस्य चित्रता व्याहता............ ११९१ कठोरपरिणामत्यागः ......... ........... १०३५ एकादशधा कालतत्त्वं पर्यायात्मकमेव .. १५८२ कथञ्चित्परिणामित्वार्थप्रदर्शनम् .. ४७५ एकादशधा नयविभागाऽऽपादनम् ........... ............१०१९ कदाग्रहमुक्तमनस्कता कर्तव्या .......... ...........५२६ एकादशशाखोपसंहारः ............... १८४१ कदाग्रहिस्वरूपप्रकाशनम् .............. ............ २४ एकानेकस्वभावविमर्शः १७९७ कपटतो गुणानुवादकरणं त्याज्यम् ... ........... २३२० एकानेकस्वभावादिभिः भेदसिद्धिः ........ . २१९ कपालत्वादिरूपेण कारणताविमर्शः .........३१६ एकान्तक्षणिकस्य नाऽर्थक्रियाकारित्वम् . १७६२ कपालध्वंसः घटोत्पादाऽभिन्नः ......... १२३९ एकान्तनित्यतामीमांसा .... कर्कशपरिणामस्य त्याज्यता ........ ............ २०३३ एकान्तनित्यवादनिराकरणम् .......................... १७६७ कर्तृत्व-भोक्तृत्वभावोच्छेदोपायोपदर्शनम् ..................१८७१ एकान्तनित्यवादप्रत्याख्यानम् ......... | कर्तृत्वभारो मोक्तव्यः ......... .....१६४४ एकान्तनित्यस्वभावनिरासः ....१७७२ कर्तृभेदे कार्यभेदः ऋजुसूत्रसम्मतः............. .............९८० एकान्तनित्येऽर्थक्रियाकारित्वाऽसम्भवः .. ............. १७७१ कर्पूरं जिघ्रति, न पुष्पमिति शाब्दबोधविमर्शः .............२२७ एकान्तनिश्चय-व्यवहाराभ्युपगमे बाधोपदर्शनम् ............ १९२५ कर्मतापकं ज्ञानं = तपः ................................. २५७७ एकान्तपक्षदोषोपदर्शने सम्मतितर्कसंवादः ................... ३४३ कर्मनाटके आवरणशक्त्यादिकार्यविचारः.................. २५७० एकान्तपक्षहेतवः विरोध-व्यभिचारादिदोषग्रस्ताः ............३५३ | कर्मनाटके भोक्तृत्वशक्ति-सहजमलादिकार्यविमर्शः ........ २५७२ एकान्तभेदाऽभेदयोः प्रतिक्षेपः .............. कर्मनाटके मिथ्यात्वादिकार्यविमर्शः.......... २५७१ एकान्तवादसमालोचनायां निन्दाविरहः ....... .३५५ | कर्मनाशोपायोपदर्शनम् . ......... २३४२ एकान्तवादिनो मिथो हताः ... .......... कर्मपरिणामानाम् अवस्तुत्वापादनम् .......... २१०५ एकान्तवादिमते कृतनाशादिप्रसङ्गः......... ............४३८ | कमप्रकृत्यायन ४३८ । कर्मप्रकृत्यधिकारनिवृत्तिः.............. २४०५ एकान्तवादे हिंसा-परलोकाद्यसम्भवः ......... .......... १८१३ | कर्मबन्धाऽनेकान्तद्योतनम् ............ एकान्तवादेऽन्योऽन्याश्रयः ............३९९ | कर्मशून्यात्मप्रदेशस्थिरता शुद्धात्मद्रव्यव्यञ्जनपर्यायः....... २१३२ एकान्तोच्छेदः नययोजनप्रयोजनम् ........ | कर्मापेक्षः अनित्याऽशुद्धपर्यायार्थिकः .......................७११ ........... १७७९ .४३२ ३४६ ....... ३७

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524