Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
विषय ..................
.२१६
२१७
......१२३
२७८८
• परिशिष्ट-१३ • ............... पृष्ठ
विषय ...................................... पृष्ठ स्वतन्त्रदिग्द्रव्यापादनम् ........... ..............१५२३
स्वसत्तानुभवो वर्त्तना............ .....................१४८५ स्वतन्त्रलोकाऽनङ्गीकारः .................................. १५३१ स्वसन्मुखतायाः प्रकृष्टात्मशुद्धिजनकता ................... २२०६ स्वतन्त्राऽवयविनिराकरणम् .............. ............. १४०२ स्वस्मिन् स्वभेदसिद्धिः ................................... १७९४ स्वतन्त्रे ज्ञान-क्रियासमुच्चयद्योतनम् .......
२२९२ स्वाऽकल्याणतः परकल्याणम् अकर्तव्यम् ................१०१७ स्वदर्शने द्रव्यलक्षणनिरूपणम् ...........
स्वाऽभिन्नषट्कारकसङ्गतिसन्दर्शनम् ....................... २०१९ स्वद्रव्य-गुण-पर्यायैक्यभानोपदेशः ......
........१९७८ - स्वातन्त्र्यण गुणव
स्वातन्त्र्येण गुणस्य पर्यायः नास्ति ......... स्वद्रव्यादिभिः वस्तुग्रहणम् ..... .६६१ स्वातन्त्र्योपचारेण नामत्रितयसिद्धिः
....... स्वभाव-गुणाभेदोपदर्शनम् ..
| स्वात्मतोषकृते द्रव्यादिज्ञानं प्राप्यम् . ..........................१७०९ स्वभाव-विभावगुणप्रज्ञापना .........
२२२४ स्वात्मनि परपरिणामाऽऽरोपणत्यागः
.... २४१९ स्वभाव-विभावलक्षणपरिष्कारः .......... ............. १७०६ | | 'स्वात्मनि वसामि' नैगमसम्मतविकल्पः .................. १००८ स्वभाव-विभावलक्षणमीमांसा ........... ........ १७०२ | स्वात्मप्रकाशरूपम् आत्मतत्त्वं शास्त्राऽप्रकाश्यम्........... २३९१ स्वभाव-विभावव्यञ्जनपर्यायप्रतिपादनम् .................. २१६६ स्वात्मवासः कर्तव्यः
...........१०५२ स्वभावगुणपरिणमनमस्मत्कर्तव्यम् ........................ १७०८ स्वात्मशुद्धिः साधनीया .................................. २५०२ स्वभावगुणस्य विभावगुणतया परिणमनम् . १६९९ | स्वात्मा संरक्षणीयः .............
२४९३ स्वभावत्वावच्छेदेन गुणात्मकत्वाऽभावः .................. १७१० स्वात्मैव प्रथमं प्रतिबोद्धव्यः ........
२५६१ स्वभावभेदानुसरणबीजद्योतनम् ...........................१९९३ | स्वानुभवदशा शुभशक्तिः ................
२६११ स्वभावलाभप्रयुक्तसंशयविमर्शः
.. १७१६
| स्वापराधस्वीकारः श्रेयस्करः ........... स्वभावलाभसंस्कारकारणं ज्ञानम् उपादेयम् ............... २५५१ | स्वाभिप्रायग्राहणाऽऽग्रहे मिथ्यात्वापत्तिः... स्वभावव्याख्यादर्शनम् ................................... १७११ स्वामित्वव्यामोहः त्याज्यः ................. .........८९७ स्वभूमिकोचिताचरणपरायणतया भाव्यम् .................... १७१ | स्वास्तित्व-नास्तित्वविचारः ................ १९६८
चित्यतः प्रवर्तनम् श्रेयः ........................ २५९७ स्वेच्छया कुकर्माद्यधीनता नोपादेया ...................... २१६३ स्वभूमिकौचित्यतो मोक्षमार्गसेवनम्........
स्वोपकारत्यागेन परोपकारकरणं निषिद्धम् ................. २५६३ स्वमतिकल्पना-मतावेशादेः त्याज्यता .....
.१०१६ हठमार्गः त्याज्यः ...
१३९९ स्वमते उपचारपदार्थप्रदर्शनम् .............
हतोत्साहता त्याज्या....
..७०५ स्वरूप-फल-हेतुमुखेन समापत्तिनिरूपणम् ................ हर्ष-शोक-माध्यस्थ्योत्पत्तिबीजविचारः ................... ११३५ स्वरूपयोग्यतायाः सहकारियोग्यतारूपेण परिणमनम् ....... २४०३ हर्ष-शोकत्यागेन असङ्गता प्राप्तव्या.
२१७२ स्वरूपाऽसिद्धि-सिद्धसाधननिवारणम् ...................... १८९३ | हेतु-स्वरूप-फलद्वारेण अपूर्वकरणनिरूपणम् .............. २४२५ स्वरूपेणैव निश्चय-व्यवहारविषयिताभेदः .................. १०७० हेतुत्रयाऽधीनम् उपचारस्य न्याय्यत्वम् .................... २०२५ स्वलक्षणपक्षेऽन्वयाऽसम्भवः
| हेयोपादेयानवबोधे मिथ्यात्वम् ...
........... ५१
...........
.६४२ ......६१८
.....८४०
Loading... Page Navigation 1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524