Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 445
________________ ....८५१ ........... २३०१ • परिशिष्ट-१३ • २७५९ विषय .. ................ पृष्ठ विषय .................... .......... पृष्ठ आत्मज्ञानगर्भकषायजयादिकं मोक्षकारणम् ................ २४८७ | आध्यात्मिकाऽऽनन्द आविर्भावनीयः ..................... ११०१ आत्मज्ञानी रागत्यागी........... .............. २३३१ | आध्यात्मिकाऽऽय-व्ययौ अवलम्बनीयौ ....................९०९ आत्मनः चैतन्यरूपता ......... ..............६६६ | आध्यात्मिकार्थे चित्तं विनियोज्यम् .............. ............. ६८ आत्मनः संसारितया नाशः कार्यः . . १३५८ | आध्यात्मिकोन्नतिकारकांशा ग्राह्याः .१३४२ आत्मनः स्वाभाविकलक्षणम् उपयोगः . १६९८ आन्तर उद्यमः कर्तव्यः . २२६३ आत्मनि अनित्यस्वभावस्थापनम् ... १७७४ आन्तरज्ञानज्योतिः परमं तत्त्वम् २१७४ आत्मनि भेदाभेदोभयसिद्धिः .............४३५ आय-व्ययसन्तुलनं कार्यम् ..... ........... .... ४१ आत्मनि मूर्तत्वमीमांसा .............. .............१८६८ | आराधकस्वभावस्थैर्य कर्तव्यम् ........... ..........१८०४ आत्मनि मूर्तत्वोपचाराऽऽशङ्का .......... आरापितमूतत्वन आत्मबोधः ............................१९१९ आत्मनि सोपचार-निरुपचारस्वभावता ....... आरोपे प्रसिद्ध सति निमित्तानुसरणम् ..................... २०३१ 'आत्मनो ज्ञानम्' इति वाक्यविमर्शः ....... | आर्थबोधोत्थानबीजविद्योतनम् .............................५७९ आत्मनो द्रव्य-पर्यायात्मकता ............ आर्द्रान्तःकरणप्रसूतप्रज्ञया भेदज्ञानम् अभ्यसनीयम् ......... २५२३ आत्मनोऽपि ध्वंसप्रतियोगित्वम् .......... १२१७ | आलङ्कारिकपरिभाषानुसृतमतद्योतनम् .......................५८१ आत्मपुष्ट्युपायनिर्देशः......... ...२४९ | आलापपद्धतिसंवादप्रदर्शनम् ........... ........८२१ आत्मवञ्चनं त्याज्यम् .............. आलोकमण्डलाधारतानिराकरणम् .......... .............१४६० आत्मविशेषगुणनिरूपणम् ......... १६८५ आवश्यकनियुक्तिसंवादः ............ २३४१ आत्महितगोचरमीमांसा कर्तव्या .... आविर्भाव-तिरोभावकल्पनाविचारः ........ ...३०६ आत्मा अनस्तचेतनसूर्यः ............ २५५० आवृत्त्या अर्थद्वयप्रतिपादनविचारः ......... .५७५ आत्मा कथञ्चिद् अचेतनः .......... १८५८ आशाम्बरमते समय-तदितरद्रव्योर्ध्वप्रचयप्रज्ञापना .........१५६७ आत्मा नैव परस्वभावकर्ता .......... | आसङ्गदोषविमुक्तिविमर्शः .. ........... २४७० आत्मा परिणामी . ..६४० आहाराऽभावेऽनर्थः ..... ............ ३६ आत्मा शुद्धाऽशुद्धोभयस्वभावी १९०३ आहारादिपुद्गलैः देहपुद्गलपुष्टिः ... ..... १८७० आत्मादितत्त्वज्ञानपक्षो ग्राह्यः .......... ........... २३२९ इच्छायोगलक्षणप्रकाशनम् ..... ............ ७६ आत्मादितत्त्वदर्शने जैनत्वसाफल्यम् ......... तत्पशन जनत्वसाफल्यम् ........................५२७ | इच्छायोगिनो विकलो योगः .............. ......... २३३४ आत्मानन्दस्वभावविचारः .................. ............... २१९७ | ‘इदानीं घट उत्पन्न' इति वाक्यविमर्शः ................... १२२५ 'आदावन्तेऽसद् मध्येऽप्यसद्' इति न्यायद्योतनम् ........... ३४० | इन्द्रियादौ ज्ञानवत्त्वम् औपचारिकम् ........ ........१९११ आद्यनैगमप्रयोजनोपदर्शनम् ........... ............. ७२४ | ‘इह पतत्री'ति व्यवहारमीमांसा... १४६३ आद्यन्तकालाऽविद्यमानार्थाऽसत्त्वख्यापनम् ..................१६४ | 'इहेदम्' इतिप्रतीतिविमर्शः............ १७७७ आद्ययोगदृष्टिचतुष्कप्रकर्षः .............. .............२५३० | उचितव्यवहार उचितव्यवहारः सप्रयोजनत्वव्याप्तः .......... २०१५ आधारतावच्छेदकम् आकाशत्वम् ......... | उचितानुष्ठानं प्रधानं कर्मक्षयकारणम् ...................... २५६२ आधाराधेयभावः पारमार्थिकः ..............................९२३ 'उत्तम रूपम्' इत्युपचारविचारः . ............८७१ आधाराधेयभावप्रयुक्त्या कालद्रव्यसिद्धिः ................. १५१२ उत्तरनयसप्तभङ्गीविचारः ... ...........५५२ आधाराधेययोः अभेदसम्बन्धः ........................... १८१५ उत्तराध्ययनबृहद्वृत्तिसंवादः . ......... १४४२ आधुनिकचिन्तकमते स्वतन्त्रकालद्रव्यस्य अस्वीकारः .....१५३९ उत्तराध्ययनबृहद्वृत्तिसंवादः ......... १४६५ आधुनिकभोगोपभोगसाधनगृद्धिः त्याज्या .................... ९९ | उत्पत्तौ कालान्वयविचारः ........ ....१२४७ आध्यात्मिकनयनिरूपणम् ..................................६२३ | | उत्पद्यमानम् उत्पन्नम् ... ...........१२५९ आध्यात्मिकनिश्चयनये गुण-गुण्यभेदविधायकता ............. ९११ | उत्पन्नघटेऽनुत्पन्नसमत्वापादनम् ........................... १२६९ आध्यात्मिकसमन्वयदृष्टिः ग्राह्या .......................... २०६१ / उत्पाद-व्यय-ध्रौव्येषु शाङ्करभाष्यसम्मतिः ................. ११३८

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524