Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 443
________________ • परिशिष्ट-१३ . २७५७ विषय ...................................... पृष्ठ | विषय ......................................पृष्ठ ५१८ ............ ............. ५३४ ..५७७ ..१४५९ १६७६ अभावेऽवधित्वाभावः.................... ............ १४७८ | अलोकाकाशे नित्यस्थित्यापत्तिः ............. १४५४ अभिधान-प्रत्यय-व्यवहाराणां वस्तुसाधकत्वम् ............ २१४८ | अलोके कालाऽस्तित्वमीमांसा ........................... १६२३ अभिन्नग्रन्थीनां देशनाऽनधिकारः .......... ........... २५३३ | अलोकेऽगुरुलघुपर्याया विपरिवर्तन्ते ...................... १४७९ अभिन्नसामग्रीजन्यत्वेनैक्यविचारः ........... .............. १२०२ अलोकोच्छेदापादनम् .................................... १४५१ अभिभवनैयत्यनिरूपणम् ................. ...... २०४३ | अल्पबुद्धेः पराभव: न कार्यः .......... ....... ८१ अभेद-भेदविषयकत्वेन नयभेदनिरूपणम् . ...९०८ अवक्तव्यः पदार्थः कथञ्चित्, न सर्वथा ...४८३ अभेदनयः अहङ्कारनाशकः ..४४७ अवक्तव्यत्वस्वरूपविमर्शः.. अभेदवृत्तिप्राधान्याऽभेदोपचारविचारः ........ अवक्तव्यभङ्गपरामर्शः ४७८ अभेदसाधकयुक्तिप्रदर्शनम् ......... .............२५० अवक्तव्यभङ्गमीमांसा........ अभेदस्वभावविमर्शः ................ ....... १८०६ अवगाहनाप्रभावनिरूपणम् ......... ...........१४५८ अभेदेऽपि षष्ठीप्रयोगसमर्थनम् ........... .............२४७ | अवगाहनास्वरूपनिरूपणम् . अभेदोपचारतः परपीडापरिहारादियत्नः... ...........८४७ अवग्रहेहयोः दर्शनत्वम् अपाय-धृत्योश्च ज्ञानत्वम् .........१६५४ अभेदोपासनोपदर्शनम् ............ २५५६ अवच्छेदकभेदादेकत्र भेदाभेदोभयसिद्धिः ...................४३० अभ्यन्तराऽपवर्गमार्गाऽभिसर्पणम् ........ .............६४८ | अवच्छेदकभेदे अवच्छिन्नभेदः ........................... १७९५ अमलनिजात्मद्रव्याऽनुभूतिः कार्या.......... २२१९ | अवच्छेदकभेदेनैकत्रोभयसमावेशः .... ............४०२ अमूर्त्तताभिभवविमर्शः २०४९ अवञ्चकयोगतः शरणागति-दुष्कृतगर्हादिना बहिर्मुखतोच्छेदः१९५७ अमूर्त्तत्वशक्तिपरामर्शः १६७७ | अवञ्चकयोगस्वरूपद्योतनम् .. ............. २२५१ अमूर्त्तत्वसिद्धिविमर्शः अवञ्चकयोगेन सत्सङ्गः ... ........... २६१७ अमृतचन्द्रमतसमीक्षा ........... २१८० अवयवाऽवयविनोः भेदाभेदौ परदर्शनसम्मतौ ............. १८१२ अर्थ-व्यञ्जन-शुद्धाऽशुद्धनयविचारणम् ...... .............९४७ अवयवाऽवयविनोरभेदः ............ .....................२६२ अर्थक्रियाकारित्वं कार्यकर्तृत्वम् .......................... १७६८ | अवयवावयविनोरभेदसिद्धिः ....... .......२७८ अर्थनयस्वरूप-विषयमीमांसा.. ...............५१४ अवयवावयव्यभेदसाधनम् ........... ............२६३ अर्थपर्यायसप्तभङ्गी ............. ................५०९ अवयवावयव्यभेदोपदर्शनम्.............. ............१११९ अर्थलाभ-रस-प्राशस्त्य-कान्तिप्रभृतेः गुणशब्दवाच्यता .....१०५ | अवयविनि अवयवगतकम्पनप्रतीतिविचारः ...... र ...............१८८२ अर्थव्यञ्जनपर्याया नयस्वरूपाः ..... २१२३ अवशिष्टप्रमाणलक्षणनिर्देशः ........... वाशटप्रमाणलक्षणानदशः ..............................१९५२ अर्थान्तरभावगमनेऽपि ध्रौव्यमव्याहतम् ...... अवस्था-तद्वतोरभेदः..................................... १२७६ अर्थेनैव धियां विशेषः ...........३३६ | अवान्तरविशेषगुणप्रतिपादनम् ............................१६८८ अर्धजरतीयन्यायापादनम् ........... १०६० | अवान्तरविशेषद्वारा मूलनयविभजनम् अप्रामाणिकम् .........१७८ अर्पणानर्पणातो भेदाभेदसिद्धिः अविच्छिन्नद्रव्यस्य का भावसिद्धिः ..........२५८ अर्पितत्वादेर्शेयगत्वसाधनम् ............. अविभक्तप्रदेशवृत्तित्वम् अभेदस्वभावः ................... १८०७ अर्पिताऽनर्पितदृष्ट्या प्रतीतिपरामर्शः ... अविरोधकल्पनायां निर्दोषता .............................. ३९४ अर्पिताऽनर्पितनययोः उभयसम्प्रदायसम्मतता ................९४४ | अविवक्षितस्य व्युदासेऽतात्पर्यम् .......................... १०८५ अर्पितादिनयप्रदर्शनम् .. ............ ९४३ अव्याबाधसुखं सिद्धानाम् .. .६२७ अर्पितानर्पितनयापादनम् ......... अशुद्धकथन-मननादित्यागोपदेशः ..........................८२२ अर्हद्भक्तिनाम्ना मोहाधीनता न पोषणीया ................. २२०३ | अशुद्धजीवद्रव्यव्यञ्जनपर्यायप्रतिपादनम् .................. २१३५ अलोकसाधनम् ..........................................१४७२ | अशुद्धद्रव्यव्यञ्जनपर्यायमीमांसा .......................... २१९८ अलोकस्य निरवधित्वम् ........... ....१४७७ | अशुद्धद्रव्यव्यञ्जनपर्यायोच्छेदोपायोपदर्शनम् .......... अलोकाकाशे उत्पाद-व्ययादिसिद्धिः .... ........ १४८० | अशुद्धपर्यायव्यवहारनियामकविचारः ...... ...........२१९५ ....... ९४५ ...............४२१ ४२५ । .........९४२ २१४०

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524