Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 442
________________ २७५६ • परिशिष्ट-१३ • विषय ......................................पृष्ठ विषय .................... ...........पृष्ठ ......... ११६७ अनुत्पन्नत्वस्वरूपविमर्शः................................. १२७१ | अन्तरङ्गविधि-निषेधविमर्शः .............................. २५४७ अनुपचरितस्वभावो गुण एव............................. २०८१ अन्तरङ्गसाधनापरायणतया भाव्यम् ....................... १९२७ अनुपचरिताऽसद्भूतव्यवहारप्रवृत्तौ सावधानतया भाव्यम् ......९३० अन्तरङ्गस्वभावाद्यनुसारेण व्यवहारः ...................... २०१६ अनुपचरिताऽसद्भूतव्यवहारस्य संश्लिष्टगोचरताविमर्शः .......९२९ अन्तरात्मदशाशुद्धि-वृद्धिविमर्शः........... २५५९ अनुपयोगलक्षणद्रव्यांशप्रतिपादनम् . ....९६७ अन्तर्मुखोपयोगेन इष्टाऽनिष्टविकल्पाऽनुत्थानम् ............. २१८२ अनुपलब्धिकारणपरामर्शः ....................१०८३ | अन्त्यविशेषधर्मोपचारो न युक्तः .......... २०४८ अनुभवस्य बलाधिकत्वे श्रीहरिभद्रसूरिसम्मतिः.............. अन्त्यविशेषस्य व्यावर्तकता ...... २०४२ अनुमानप्रमाणतः कालद्रव्यसिद्धिः १५०८ अन्त्यावयविनि गुरुत्वविशेषकल्पने बाधः ..................२७४ अनुयोगद्वारसूत्रविरोधमीमांसा...............................९६३ अन्त्यावयविनोऽपकृष्टगुरुत्वविमर्शः ......................... २७१ अनुयोगद्वारसूत्रविर्मशः .............. ...८५३ अन्धकारस्य द्रव्यात्मकता .............. ............१३६० अनुयोगद्वारसूत्रानुसारेण वसतिदृष्टान्तोपदर्शनम् ............. १०४६ अन्धवृन्दपतितद्योतनम् .................... ........... २३११ अनुयोगभेदनिरूपणम् .. ............८ | अन्यनयोत्खनने नयानां मिथ्यात्वम् १०६४ अनुयोगस्वरूपप्रतिपादनम् ............ ............७ अन्ययोगव्यवच्छेदद्वात्रिंशिकासंवादः ......................१११३ अनुवादेऽवक्रतया भाव्यम् ............... .६२२ | अन्यविधसप्तभङ्ग्यतिदेशः .... ४८९ अनुष्णाऽशीताऽपाकजस्पर्शविमर्शः .......... १६८० | अन्यायकारिणोऽनित्यस्वभावः स्मर्तव्यः .................. १७४४ अनेककार्यजनकैकशक्तितः स्याद्वादसिद्धिः ................ ११७५ अन्वय-व्यतिरेकयोः सार्वत्रिकता ......... १२१६ अनेककार्यजननैकशक्तिपदेन स्याद्वादसिद्धिः ... ............. अन्वयद्रव्यार्थिकप्रवृत्तिविचारः........... ...........१९७६ अनेकगुणाद्यभिन्नद्रव्येऽनेकत्वापादन-निराकरणे ..............२८६ अन्वयि-व्यतिरेकिस्वरूपपरामर्शः.. ......... १२१२ अनेकजननेऽनेकात्मकतासिद्धिः ........................... ११७७ अपरमभावग्राहकादिद्रव्यार्थिकापादनम् ....................१०४३ अनेकप्रदेशस्वभावाऽनङ्गीकारः दोषावहः .................. १८९४ अपरसङ्ग्रहनयस्य व्यवहारत्वापत्तिनिवारणम् ................७५८ अनेकप्रदेशस्वभावोपदेशः .......... ...... १८८८ अपरिशुद्धानुष्ठाननिवेदनम् ....... ............ २६ अनेकविधप्ररूपणाबीजप्रकाशनम् ......... ..९७२ अपरोक्षस्वानुभवशालिनां स्वगीतार्थता ................... २४८९ अनेकस्वभावमिथ्यात्वविमर्शः ........... ............. १९७७ अपरोक्षस्वानुभूतिप्रणिधानदाढ्य॑म् . २४१० अनेकान्तः सम्यगेकान्ताऽविनाभावी ४२६ अपसिद्धान्तनिराकरणम् ....... ...............४१२ अनेकान्तजयपताकासंवादः .................. अपात्रदानं दुष्टम् ............. अनेकान्तवादे अर्थक्रियासङ्गतिः ............ अपूर्वगुणसर्जनमिह कर्तव्यम् ........ ...... २१९२ अनेकान्तवादे प्रकारान्तरेण परदर्शनसम्मतिः .............. १५१३ अपूर्ववीर्योल्लासेन ग्रन्थिभेदः. अनेकान्तवादे सर्वव्यवहारसङ्गतिः ......... ............ १७६६ अपेक्षातो भावानां कादाचित्कता ..........११८२ अनेकान्तव्यवस्थासंवादः............... ...........५१९ | अपेक्षाविशेषेणैव सिद्धत्वादिसिद्धिः ..........४१४ अनेकान्तस्य प्रामाणिकव्यवस्थारूपता ....... अपेक्षाविशेषोपस्थितिविमर्शः.. ११५३ अनेकान्तस्य सम्यगेकान्तगर्भता ............. ...........४२१ । अप्रतिपातिगुणोपलब्धये यतितव्यम् ...................... २२७९ अनेकान्ताऽनवस्थामीमांसा ............ ४१९ अप्रतिपातिज्ञानगुणमीमांसा ........... .२२७१ अनेकान्तात्मकताया अनतिप्रसञ्जकत्वम् .... ............. अप्रतिबद्धत्वोपदेशः १५६८ अनेकान्तानेकान्त एकान्तस्वरूपः ४२३ | अप्रदेशसूत्र-पर्यायसूत्रविचारः......... अनेकान्तार्थस्पष्टीकरणम् .............. अबद्धात्मप्रकाशः.. १९३९ अनेकान्ते कुमारिलभट्टसंमतिः ............. अभव्यत्वविरहे द्रव्यान्तरतापादनम् ...... १८२६ अनेकान्ते नाऽवच्छेदकभेदयाञ्चा ........... १७८५ अभव्यत्वस्वभावमीमांसा.......... ........... २००१ अनेकान्तेऽन्यदर्शनिसम्मतिः .... .......... १८८७ | अभव्यस्वभावमाहात्म्यम्. ........ १८२७ ............... .............. २३६४ ४६८ ....... १७७३ .............१९३५ ४०७ १५७७ .......... .४०५ १८०२ पम्........

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524